Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 96
________________ सत्या बाधः कथा। -मुनिरत्नकीर्तिविजयः ।। आसीदेकश्चित्रकारः । स्वकीयेन कलाकौशलेन स समग्रेऽपि देशे विख्यात आसीत् । तस्याऽऽलेखितानि चित्राणि तु जीवन्ति इव प्रतिभान्ति स्म । तच्चित्राणि च दृष्ट्वा जना अपि मन्त्रमुग्धा इव जायन्ते स्म । एकः पुत्रस्तस्याऽऽसीत् । तस्याऽपि लघुवयसैव चित्रकार्ये रुचिरासीत् । तदनुरूपं च सोऽपि यथा तथा चित्रकरणे प्रयत्नान् करोति स्म । एवं च पितुः प्रेरणया स्वस्य च रुचिबलेन शनैः शनैः स चित्रकार्ये नैपुण्यं प्रत्यग्रेसरोऽभवत् । एकदा तेनैकं चित्रमालेखितम्। तच्च गृहीत्वा सोत्साहं दिदर्शयिषया पितुः समीपं गतवान् । पिताऽपि तत् सानन्दं क्षणं निरैक्षत । पश्चात् तच्चित्रगताः पञ्च क्षतीन् तस्मै अदर्शयत् । सोऽपि तच्चित्रं यथानीतं गृहीत्वा पुनर्गतवान् । अपरस्मिश्च दिने दर्शितानां क्षतीनां सम्मार्जनं कृत्वा चित्रं तेन पितुः समक्ष प्रस्तुतम् । पित्राऽपि ध्यानेन तन्निरीक्ष्याऽन्याश्च पञ्च क्षतयः दर्शिताः । पुनरपि सविनयं स चित्रं नीत्वा गतवान् । तृतीये दिनेऽपि पुनश्चित्रं संशुद्ध्य पितृसमीपमुपस्थितः सः । तत्रापि दिने पिता तं पञ्च क्षतीन् दर्शितवान् । तेनाऽपि पुनः क्षतिरहितं चित्रमालेखितम् । एवं पुनः क्षतिदर्शनं पुनः सम्मार्जनं इति कृत्वा विंशतिदिनानि व्यतीतानि । पिता सप्रेम तं क्षतीन् दर्शयति सोऽपि चाऽ श्रान्ततया ताः परिमृजति । ___ एवं च यदैकविंशतितमे दिवसे तेन पितृसमक्षं चित्रं प्रस्तुतं पित्राऽपि च यदा पुनः क्षतिदर्शनं कारितं तदा तस्य धैर्यमुत्साहं च नष्टे । आवेशपूर्वकं स उक्तवान् पितरं प्रति यद् - 'भवान् प्रत्यहं मम क्षतीनेव पश्यति । किं न कञ्चिदपि शोभनं विद्यतेऽस्मिन् चित्रे यन्नित्यं क्षतीनेव दर्शयति ? नाऽहमितः परं चित्रमिदं पुनरालेखिष्यामि' इति । पिताऽपि तस्य तादृशं स्वरूपं व्यवहारं च संलक्ष्य चकितोऽभूत् । चित्ते दुःखितोऽपि बहिः स्वास्थ्यं संरक्ष्य पुत्रं प्रत्युवाच - "वत्स ! मैवमधृति कुरु । त्वं श्रेष्ठो भूया इत्येव मे मतिरस्ति क्षतिदर्शनेऽपि न किन्तु कोऽपि दुराशयः । त्वमेकं कार्यं कुरु यत् इतो गत्वा प्रथमदिनालेखितेन ८३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128