Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 95
________________ Jain Education International एवाऽस्माकं परमपिता, आश्रयणीयः, कर्ता, धर्ता, भर्ताऽपि च । अधुना कथमित्थं कथयथ ननु ? | 'अरे मूढ ?' गुरुणा पुनस्तर्जितः सः बोधसि ?' यस्तुभ्यमाधारं प्रदत्ते, आधारावलम्बनेनैव च जीवितुं तरीतुं च शिक्षयति, स न पिता । पिता तु स नाम, यस्त्वां परावलम्बित्वं त्यक्तुं समर्थं करोति । यन्मात्रमपि पाठं त्वं कदा शिक्षिष्यसे भोः ! ? । ' उdi प्रति प्रश्न उपस्थितः भवान् कीदृग् अनुभवति ? । सोऽवक्, - + (४) अधुनातन वैज्ञानिकीमभ्युन्नतिं सादरं स्वीकरोति गुरुः । किन्तु स तदीयां मर्यादामपि सुतरां जानाति । स वदति - 'वस्तुतो जीवनस्य लक्ष्यं मानवस्य परिपूर्णो विकास आसीत् । किन्तु अद्यत्वे जनाः भौतपदार्थानां पूर्णविकासकरणे लग्ना मग्नाश्च । अहो ! कीदृशोऽयं व्यत्यासः ! ।' 101 'पिता नाम किम् इत्येतावदपि न + ८२ (५) ' स मनुज इव, यः प्रातरुत्थितवानप्यहं सन्ध्यावधि जीविष्यामि नवेति ज्ञातुमसमर्थो भवेत्।' पुनः प्रश्नः किन्तु इयं तु सर्वेषामेव मनुजानामवस्था ऽस्ति ननु ! | ‘ओम्,' उवेसेन प्रत्युक्तम्, 'परन्तु तामवस्थामनुभवन्ति कति जनाः खलु ?' For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128