________________
Jain Education International
एवाऽस्माकं परमपिता, आश्रयणीयः, कर्ता, धर्ता, भर्ताऽपि च । अधुना
कथमित्थं कथयथ ननु ? |
'अरे मूढ ?' गुरुणा पुनस्तर्जितः सः बोधसि ?'
यस्तुभ्यमाधारं प्रदत्ते, आधारावलम्बनेनैव च जीवितुं तरीतुं च शिक्षयति, स न पिता । पिता तु स नाम, यस्त्वां परावलम्बित्वं त्यक्तुं समर्थं करोति । यन्मात्रमपि पाठं त्वं कदा शिक्षिष्यसे भोः ! ? । '
उdi प्रति प्रश्न उपस्थितः
भवान् कीदृग् अनुभवति ? ।
सोऽवक्,
-
+
(४)
अधुनातन वैज्ञानिकीमभ्युन्नतिं सादरं स्वीकरोति गुरुः । किन्तु स तदीयां मर्यादामपि सुतरां जानाति । स वदति -
'वस्तुतो जीवनस्य लक्ष्यं मानवस्य परिपूर्णो विकास आसीत् । किन्तु अद्यत्वे जनाः भौतपदार्थानां पूर्णविकासकरणे लग्ना मग्नाश्च । अहो ! कीदृशोऽयं व्यत्यासः ! ।'
101
'पिता नाम किम् इत्येतावदपि न
+
८२
(५)
' स मनुज इव, यः प्रातरुत्थितवानप्यहं सन्ध्यावधि जीविष्यामि नवेति ज्ञातुमसमर्थो भवेत्।'
पुनः प्रश्नः
किन्तु इयं तु सर्वेषामेव मनुजानामवस्था ऽस्ति ननु ! |
‘ओम्,' उवेसेन प्रत्युक्तम्, 'परन्तु तामवस्थामनुभवन्ति कति जनाः खलु ?'
For Private & Personal Use Only
www.jainelibrary.org