SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Jain Education International एवाऽस्माकं परमपिता, आश्रयणीयः, कर्ता, धर्ता, भर्ताऽपि च । अधुना कथमित्थं कथयथ ननु ? | 'अरे मूढ ?' गुरुणा पुनस्तर्जितः सः बोधसि ?' यस्तुभ्यमाधारं प्रदत्ते, आधारावलम्बनेनैव च जीवितुं तरीतुं च शिक्षयति, स न पिता । पिता तु स नाम, यस्त्वां परावलम्बित्वं त्यक्तुं समर्थं करोति । यन्मात्रमपि पाठं त्वं कदा शिक्षिष्यसे भोः ! ? । ' उdi प्रति प्रश्न उपस्थितः भवान् कीदृग् अनुभवति ? । सोऽवक्, - + (४) अधुनातन वैज्ञानिकीमभ्युन्नतिं सादरं स्वीकरोति गुरुः । किन्तु स तदीयां मर्यादामपि सुतरां जानाति । स वदति - 'वस्तुतो जीवनस्य लक्ष्यं मानवस्य परिपूर्णो विकास आसीत् । किन्तु अद्यत्वे जनाः भौतपदार्थानां पूर्णविकासकरणे लग्ना मग्नाश्च । अहो ! कीदृशोऽयं व्यत्यासः ! ।' 101 'पिता नाम किम् इत्येतावदपि न + ८२ (५) ' स मनुज इव, यः प्रातरुत्थितवानप्यहं सन्ध्यावधि जीविष्यामि नवेति ज्ञातुमसमर्थो भवेत्।' पुनः प्रश्नः किन्तु इयं तु सर्वेषामेव मनुजानामवस्था ऽस्ति ननु ! | ‘ओम्,' उवेसेन प्रत्युक्तम्, 'परन्तु तामवस्थामनुभवन्ति कति जनाः खलु ?' For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy