Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आत्मवत् सर्वभूतेषु - मुनिधर्मकीर्तिविजयः
कथा
आसीदेको नामदेवो नाम महाराष्ट्रस्याऽऽध्यात्मिकः साधुपुरुषः । एकदा तस्य माता रोगेण ग्रस्ताऽभूत् । तदाऽद्यतनः औषधः नाऽऽसीत् । तदा रोगस्य प्रतिक्रियार्थं विविधानां वृक्षाणां छल्ले: उपयोगः औषधरूपेण जनाः कुर्वन्तः आसन्। एवमधुना पलाशनामवृक्षस्य छल्लिरावश्यकी।
सा छल्लि: कुतः कथं चानीयते? नामदेवस्तु बालकः आसीत् । स कथं आनेतुं शक्तो भवेत् ? गृहे अन्यस्तु न कोऽपि आसीत् । तथाऽपि बालकस्य चातुर्यं वीक्ष्य तस्य हस्ते कुठारं दत्त्वा मात्रा कथितं - वत्स ! वनं गत्वा मदीयार्थं पलाशवृक्षस्य छल्लिमानय ।
वनं जगाम स नामदेवः । पलाशस्य छल्लिं आनीय मात्रेऽयच्छत् । किन्तु तस्य मुखे ग्लानिरासीत् । मातुः मनसि चिन्ता जाता।
अन्यदिने माता तस्य समीपमागता। तदा नामदेवस्य अधोवस्त्रं रक्तरंजितं दृष्ट्वा सा भीता। त्वरितमेव पृष्टम् - वत्स ! कथं एतदधोवस्त्रं रक्तरंजितं जातं? किं वृक्षात् पतितस्त्वम् ? नामदेव आह -न हि न हि ! मातः किमपि न भूतं, किन्तु तदा मया तेन कुठारेण ..... भीत्या मात्रा पुनः पृष्टं - किं कुठारेण? नामदेवेन उक्तं - तदा कुठारेण मया काचित्त्वग् उच्छिन्ना !
सहसैव तं नामदेवमाकृष्य आलिङ्गिता सा। अधोवस्त्रं ऊर्वीकृतं यदा तदा जवायाः उच्छिद्या त्वग् दृष्टा, तत्र केवलमामिषमेव दृश्यते स्म तथा तस्याः जवायाः रक्तं शनैः शनैः निःसरति स्म।
माता आह - कथं स्वयं एवं कृतम् ?
नामदेवेन सहजतया गदितं - मातः ! यदा त्वया पलाशस्य छल्लिमानेतुं कथितं तदा अहं तां विच्छिद्य आनयम् । किन्तु मया चिन्तितं - एषा छल्लिरपि पलाशस्य त्वगेवाऽभिधीयते ततो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128