Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 97
________________ चित्रेण सहाऽद्य कृतं चित्रं परीक्षस्व । प्रत्येकं चित्रं क्रमशो भूमौ स्थापयित्वा तेषु मध्ये कियत्तारतम्यं वर्तत इति च निरीक्षस्व।" ___ पुत्रस्ततो निर्गत्य स्वस्थानं गतवान् । पश्चात् शान्तं भूत्वा पितृवचनानुसारेण तेन चित्राणि स्थापितानि । यदा तेन क्रमेण सर्वाणि चित्राणि दृष्टानि, दृष्ट्वा च यदाऽन्तिमं चित्रं दृष्टं तदा तद्गतं महत्तारतम्यं समीक्ष्य तस्य नेत्रे स्फारितेऽभूताम्। 'मयाऽपराध आचरितः पितृपादाना'मिति विचिन्त्य साश्रुलोचनः पितृसमीपं गत्वा पादयोः पतित्वा क्षमामयाचत । पिताऽपि तस्य मस्तके वात्सल्यपूर्ण हस्तं प्रसार्य एकमेव वाक्यमुवाच - "यस्मै गुरुजनाः क्षति न दर्शयति, दर्शिते सति च यो न सहते तस्मै तु जगत् समग्रमपि क्षतिं दर्शयति यच्चाधिकमसह्यं भवति ।। "वृक्षान् रक्षन्तु, वर्षामानयन्तु ॥" GOVT. OF INDIA JABIR ८४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128