Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
किञ्च भवतीालुः लघुताग्रन्थिना पीडितो जीवः न शक्नुयात् कदाऽपि किमपि सुन्दरं कार्यं कर्तुम्, किन्तु कस्याऽपि जीवस्य शुभं कार्यं निरीक्ष्याऽस्य जीवस्य चित्ते जायते ईर्ष्या । "अहो! खलु लोकाः एतमेवाऽऽह्वयन्ति, एतस्यैव प्रशंसां कुर्वन्ति, मां तु न केऽपि आह्ययन्ति ।" एवं सदा पीडामेवानुभवति जीवः एषः ।। एतादृशो जीवस्योन्नतिरपि अशक्याऽस्ति ।
वस्तुतो द्वेऽपि ग्रन्थी जीवनविकासयात्रायां बाधके स्तः । ततो मध्यममार्गी भवेत् । न कदाऽपि कस्याऽपि वस्तुनो वर्तने कथने चाऽतिशयः अतिरेकश्च करणीयः । सर्वस्यामपि परिस्थित्यां समतायाः एवाऽऽलम्बनं विधेयम् ।
न कदाऽपि काऽपि स्थितिः त्रिकालवर्तिनी अस्ति । अधुना यो वर्तमानकालः अस्ति, स क्षणं पूर्वं भविष्यत्कालः आसीत् ; तथा एष एव वर्तमानकालः क्षणं पश्चात् भूतकालो भविष्यति । ततो न कस्यामपि स्थितौ न रागो न च द्वेषः करणीयः । आपतन्ती स्थितिमेवोररीकृत्य तस्याः एव अनुसरणं कार्यम्। ___ अन्ते वयं सर्वेऽपि द्वयोःग्रन्थ्योः स्वरूपं विज्ञाय ते च अपाकृत्य शुभदिशं प्रति प्रयतेमहि इत्याकाङ्क्षा मे।
(२)
निरावृता विविधेषु नगरेषु स्थितानि रमणीयानि अभ्रंलिहानि उत्तुङ्गानि च जिनमन्दिराणि निरीक्षमाणाः सगुरुवरं वयं 'पूना'नगरं आगताः । तन्नगरात् निर्गत्य 'भिवरी'पुरं प्रति गतवन्तः आस्म । तदा मध्येऽतिदुर्लङ्घनीयोऽत्युच्चः पर्वतीयमार्गः आगच्छनासीत् । स पर्वतीयमार्गः तादृशः उत्तुङ्गः आसीत् यत्तस्य दूरात् दर्शनमात्रेणैव समर्थपुरुषाणामपि हृदयं कम्पेत ।। __तं पर्वतीयमार्गमारोहता मया दृष्टं यत् विशेषभारखचितानि विशालकायवाहनानि मनुजौघान्वित बस'यानानि च शनैः शनैः अतिकष्टपूर्वकं तं मागं आरोहन्ति स्म । यथा गिरि मारोहमाणानां जनानां हृदयस्पन्दाः वर्धेरन् तादृशी स्थितिः एतेषां वाहनानां आसीत् । तथैव विस्तृतोदरा: गुरुदेहिनः अपि सखेदं उपरि अगच्छन् । किन्तु लघुवाहनानि लघुशरीरिणोऽपि च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128