Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 80
________________ वल्लभाचार्यः, गौराङ्गः, तुलसिदासः, स्वामिदयानन्दः, अरविन्दः, श्रीरामशर्मा, आठवलेसिरडीसांई-हनुमानप्रसाद-करपात्र-अखण्डानन्द-रामकिङ्कर-रामसुखदास-आशारामश्रीमन्नारायणादयश्च सश्रद्धं प्रतिपाद्यन्ते । तृतीये 'प्रभक्तिखण्डे (३१-३७ सर्गेषु) गुरुनानकः, गुरुतेगबहादुरः, गुरुगोविन्दसिंहः, रामकृष्णपरमहंसः, विवेकान्दः, सत्यानन्दः, महात्मा गांधी, केशवहेडगेवारः, तिलकः, मालवीयः, सुरेन्द्रनाथवन्द्योपाध्यायः, दादाभाईनैरोजी:,गोपालकृष्णः, सावरकरः, खुदीरामबोसः, चन्द्रशेखर आजादः, भगतसिंहः, विनोबाः, सुभाषचन्द्रवसुश्च राष्ट्रसेवाभावनया कृतज्ञतया च चारुतरं चित्र्यन्ते । चतुर्थे 'विजयखण्डे' (३८-४१ सर्गेषु) नेतृणामध:पतनम्, अटलागमनम्, पोखरणपरीक्षणम्, कारगिलविजयः, सैनिकगीतम्, श्रद्धाञ्जलिः, जागरणगीतम्, भारतदर्शनम्, राष्ट्रवन्दनम्, कविकामना, नीराजनगीतम्, संस्कृतं कथं पठनीयं च प्रस्तूयन्ते । ग्रन्थादौ डा.राममूर्तिशर्मणः शुभा वाक्, प्रो.रमारञ्जनमुकर्जीमहोदयस्य प्राक्कथनमाङग्लभाषया, प्रकाशकीयं च विलसन्ति । ___ काव्यग्रन्थेऽस्मिन् नागरिककृपाचार्यसंवादरूपेणेतिवृत्तवर्णनेन प्राचीनकालतोऽद्यपर्यन्तं भारते ये विश्रुता वीराः, विद्वांसः, आचार्याः, कवयः साधवो राष्ट्रभक्ताश्च जाताः, तेषां मार्मिकं चित्रणं सरलया संस्कृतभाषया रम्यतया प्रस्तूयते । यत्र तत्र नववृत्तेषु मनोहराणि गीतानि खल्वस्य राष्ट्रियकाव्यस्य सरसतां संवर्धयन्ति । कवे राष्ट्रभक्तिभावना सर्वत्र हृदयं प्रसादयति। विलोक्यताम्, "लखति कलामोऽटलसहायः भारतगौरवमम्बरे । पोखरणस्य प्रतिकणं शंसति भारतशौर्यमनागसम् । आगच्छतु आगच्छतु भ्रातः पश्यतु भारतमातरम् । मृत्तिकयास्याः तिलकं कार्यम् सैषा मृद् बलिदानिनाम् ।। ' (भा.पृ.४०३) स्वतन्त्रे भारते राष्ट्रभक्तिं विहाय नेतृषु या पदलिप्सा समजायत, सा कविं व्यथयति । भ्रष्टाचारेण सोऽतीव चिन्तितोऽस्ति। 'राष्ट्रेऽस्मिन् राष्ट्रभक्तिर्वे पदभक्त्या पदाहता। क्षुद्रस्वार्थाय नेतारः क्षुद्रकर्मपरायणाः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128