Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
विकार-कामवासनादिभ्यो निमित्तेभ्यो मलिनानि कलङ्कीभूतानि च जानन्ति । तथाऽपि आपतति तस्मिन् काले मनसः कथं कीदृकीत्या वा वलनमस्माभिः विधीयते तस्योपर्येवाऽवलम्बते नो भाविकालः । ___ अथ यदि चेत् तस्मिन् काले तैरालम्बनैः नो मनो व्याकुलं भवेत्, मनसि सङ्कल्पा विकल्पाश्च प्रादुर्भवेयुः तथा घृणा द्वेषोऽरुचिश्च प्रजायेत तर्हि वयं च्युताः इति ज्ञेयम् । यदि चेन्मानसे दुर्भावः उत्पद्येत तदा "एतादृशः एवाऽयं संसार:, एतादृशि दुर्बलकाले दुष्टनिमित्तानां जाले बुधजन-साधुजन-शिष्टजना अपि पतिताः, अतो न काऽपि चमत्कृतिरत्र जीवानां पतने, किन्तु आश्चर्यमेतद् यदद्याऽपि पतनशीलकालेऽपि केऽपि जीवाः विशुद्धाहारविहारनीत्या संशुद्धाचारविचारपालनया च जीवनं गमयन्ति।" इति मत्वा चेतसि शुभभावना विशुद्धाध्यवसायो वैव धर्तव्यः । किन्तु कुत्राऽपि न करणीयो दुर्भावो द्वेषश्च कमपि प्रति, तथा एवमस्माकं स्वान्तं दुष्टनिमितैः कलङ्कितं यदि न भवेत् तद्देव मनसो निर्मलतां अवाप्तुं शक्यम् । अतः एव यदा यदा किमपि कार्यमारभ्यते तदा तदा दुष्टनिमित्तेषु आपतत्स्वपि चेतोऽमलीमसं कृत्वा शुभभावनामनुसृत्यैव स्वकार्यं विधेयम् । अन्यथा यदि नाम कार्यकरणकाले लेशोऽपि दुराशयः दुर्भावश्च सञ्जातस्तर्हि सर्वं कृतं शुभकार्यमपि मोघं निरर्थकं वा ज्ञेयम् ।
पूज्यपादैः श्रीसिद्धसेनदिवाकरसूरीश्वरैः कल्याणमन्दिराभिधाने स्तोत्रे निरूपितम् - "यस्मात् क्रियाः प्रतिफलन्ति न भावशून्याः ॥" शीलोपदेशमालायाः टीकायां श्रीसोमतिलकसूरीशः आह"अल्पा हि क्रिया भावसहिता स्यात् फलेग्रही।" महोपाध्यायश्रीयशोविजयवाचकैः ज्ञानसारप्रकरणे वर्णितम् - अन्तर्गतं महाशल्यमस्थैर्य यदि नोद्धृतम् ।। क्रियौषधस्य को दोषस्तदा गुणमयच्छतः ।।
न “कर्मणा शुद्धिः" इति सूत्रस्य तात्पर्य "सदा कर्म कुर्वन्तु, ततः एव च चित्तस्य शुद्धिः भविष्यतीति तु न, अपि तु यस्य कस्याऽपि कार्यस्य करणात् मानसे शुभभावाः उद्भवेयुः तथा निर्मूलाश्च भवेयुः दुष्टभावाः" तत्कार्यम् । नास्त्यत्राऽधिकं महत्त्वं कार्यस्य किन्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128