Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
एकदाऽपि चित्ते यदीर्ध्या प्रादुर्भवेत्तदा कार्यमेकमेवाऽवशिष्यते यदन्यस्य शुभकार्यं वीक्ष्य मनस्येवाऽनुतपनं, तथा तस्य दोष.णां चिन्तनेनैव मनसः सान्त्वनम् । किन्तु न स्वयमुत्साहदर्शकं श्लाघनीयं रचनात्मकं पुरुषार्थान्वितं च किमपि कार्यं कर्तुं शक्तो भवति ।
एकदैषा जातेा पश्चात् यदि चेत् न भवेत् सावधानः तहि सा शीघ्रगत्या वर्धतेऽन्ते निरङ्कुशीभूतेान्वितस्य जीवस्य न शक्यो विकासः ।। - इच्छेत् यदि जीवने विकासः तर्हि द्वे कार्ये करणीये - ईर्ष्या समूलमुत्क्षेपणीया तथा तीव्रोत्साहेनाऽऽनन्देनाऽपूर्ववीर्योल्लासेन च यथाशक्ति शुभकार्यं करणीयम्। तथा च तेन सह केषाञ्चिदपि गुणाः यदि दृश्येरन् श्रूयेरन् वाऽपि तर्हि निर्दभं निर्देशं च प्रशंसा कार्या। तत्पश्चात् कीदृशः चमत्कारो भवेत् तत्तु तदैव ज्ञास्यति ।
(अनूदितम्)
-
0
प्रवचनकारः - श्रीयशवन्तसिंह: विषयः . - 'यशःशिरसि पादुका
अत्र प्रवचनं प्रचलति उत प्रयोगः?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128