Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 85
________________ संलक्ष्यैव सदा वर्तेथाः । एतेन न खलु विरोधो बाह्यक्रियायाः, परंतु यदृष्ट्या यद्रीत्या च भावविहीना आत्मशुद्धिरहिता या सम्मूच्छिमतुल्या क्रिया क्रियते तेन सहैव विरोधोऽस्ति । न खलु बाह्यधर्मस्याऽऽचरणमात्रेण कल्याणं, अपि तु तत्क्रियाकाले स्वान्ते वर्तमानपरिणत्यैव कल्याणं भवति। तथैव बाह्यसंसारं विहाय संन्यासग्रहणमात्रेण दीक्षाग्रहणमात्रेण वा न धर्माराधना, किन्तु मनसि रममाणा वस्तुनोऽभीष्टव्यक्तेश्च याऽऽसक्तिः ममता वा, तस्याः त्यागः एव धर्माराधना, तथा स एव वस्तुतो दीक्षा-संन्यासो वाऽस्ति । एष एव निष्कर्षः 'कर्मणा शुद्धिः' इत्यस्य सूत्रस्य। अन्यथा कदाचिदेवं भवेत् यद् संसारं निराकृत्य संन्यासमादाय सोत्साहमानन्दं च नवीनमपरिमितं संसारं सृजेत् । वञ्चयेत् निराबाधं माया-असत्यभाषण-प्रपञ्च-कूटराजनीतिरूपं आयुधं संगृह्य मुग्धजनान् स्वरचितमायाजालेन । विकारवासनायाः तु महोदधिः उच्छलेत् हृदये। कल्पनाऽप्यशक्या यस्य परिग्रहस्य, तादृशः परिग्रहो धरेत् । एतादृशं वर्तनं यदा दृष्टिपथमायाति तदा विमर्शः जागति 'अस्मात् संसारी जीवोऽपि श्रेष्ठः' इति । __ वस्तुतो वने वसनं, गुहायां वर्तनं, कुटुम्ब-स्त्री-सुखसाधनस्य त्यजनं, उत्कृष्टतपसः करणम्, उग्रविहारस्य आचरणं, इत्यादिबाह्यक्रियामात्रेण भावशून्यधर्मानुष्ठानकलापेन च न संसारान्मुक्तिर्भवेत्, न च चित्तशुद्धिर्भवेत्; किन्तु मनसि संलग्नाऽऽसक्तिः अतृप्तिः आकाङ्क्षा च यदा दूरीक्रियेत तदैव ताः ताः क्रियाः सफलाः भवेयुः । तत्क्रियायाः सफलत्वादेव चित्तं निर्मलं भवेत्, ततः एव संसारात् विमुक्तिः भवेत्, नाऽन्यथा । एकः प्रसङ्गः स्मर्यते - आसीदेकः संन्यासी। 'यो द्वादशवर्षपर्यन्तं मौनं बिभृयात् स वचनसिद्धिमवाप्तुं शक्नुयात्' इत्याकर्णितं तेन । ततोऽजनिष्ट तस्य वचनसिद्धेरभीप्सा । एकदा स्वस्पृहापूर्त्यर्थं गिरिं जगाम । तत्रैकाकी एव एकस्यां गुहायां गत्वा स्थितवान् । एवं वाग्व्यापारमृते द्वादशवर्षं वीतम् । अथ स्वावधि पूर्णमिति ज्ञातम् । 'मया वचनसिद्धिः प्राप्ता' इति मन्वानः स स्वस्थानं गन्तुं प्रवृत्तः । तस्मिन्नेव काले कोऽपि जनः सन्मुखमागतवान् । तेन किमपि पृष्टम् । ततोऽपशकुनं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128