SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ वल्लभाचार्यः, गौराङ्गः, तुलसिदासः, स्वामिदयानन्दः, अरविन्दः, श्रीरामशर्मा, आठवलेसिरडीसांई-हनुमानप्रसाद-करपात्र-अखण्डानन्द-रामकिङ्कर-रामसुखदास-आशारामश्रीमन्नारायणादयश्च सश्रद्धं प्रतिपाद्यन्ते । तृतीये 'प्रभक्तिखण्डे (३१-३७ सर्गेषु) गुरुनानकः, गुरुतेगबहादुरः, गुरुगोविन्दसिंहः, रामकृष्णपरमहंसः, विवेकान्दः, सत्यानन्दः, महात्मा गांधी, केशवहेडगेवारः, तिलकः, मालवीयः, सुरेन्द्रनाथवन्द्योपाध्यायः, दादाभाईनैरोजी:,गोपालकृष्णः, सावरकरः, खुदीरामबोसः, चन्द्रशेखर आजादः, भगतसिंहः, विनोबाः, सुभाषचन्द्रवसुश्च राष्ट्रसेवाभावनया कृतज्ञतया च चारुतरं चित्र्यन्ते । चतुर्थे 'विजयखण्डे' (३८-४१ सर्गेषु) नेतृणामध:पतनम्, अटलागमनम्, पोखरणपरीक्षणम्, कारगिलविजयः, सैनिकगीतम्, श्रद्धाञ्जलिः, जागरणगीतम्, भारतदर्शनम्, राष्ट्रवन्दनम्, कविकामना, नीराजनगीतम्, संस्कृतं कथं पठनीयं च प्रस्तूयन्ते । ग्रन्थादौ डा.राममूर्तिशर्मणः शुभा वाक्, प्रो.रमारञ्जनमुकर्जीमहोदयस्य प्राक्कथनमाङग्लभाषया, प्रकाशकीयं च विलसन्ति । ___ काव्यग्रन्थेऽस्मिन् नागरिककृपाचार्यसंवादरूपेणेतिवृत्तवर्णनेन प्राचीनकालतोऽद्यपर्यन्तं भारते ये विश्रुता वीराः, विद्वांसः, आचार्याः, कवयः साधवो राष्ट्रभक्ताश्च जाताः, तेषां मार्मिकं चित्रणं सरलया संस्कृतभाषया रम्यतया प्रस्तूयते । यत्र तत्र नववृत्तेषु मनोहराणि गीतानि खल्वस्य राष्ट्रियकाव्यस्य सरसतां संवर्धयन्ति । कवे राष्ट्रभक्तिभावना सर्वत्र हृदयं प्रसादयति। विलोक्यताम्, "लखति कलामोऽटलसहायः भारतगौरवमम्बरे । पोखरणस्य प्रतिकणं शंसति भारतशौर्यमनागसम् । आगच्छतु आगच्छतु भ्रातः पश्यतु भारतमातरम् । मृत्तिकयास्याः तिलकं कार्यम् सैषा मृद् बलिदानिनाम् ।। ' (भा.पृ.४०३) स्वतन्त्रे भारते राष्ट्रभक्तिं विहाय नेतृषु या पदलिप्सा समजायत, सा कविं व्यथयति । भ्रष्टाचारेण सोऽतीव चिन्तितोऽस्ति। 'राष्ट्रेऽस्मिन् राष्ट्रभक्तिर्वे पदभक्त्या पदाहता। क्षुद्रस्वार्थाय नेतारः क्षुद्रकर्मपरायणाः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy