Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
एरण्डफलबीजादे-बन्धच्छेदाद्यथा गतिः । कर्मबन्धनविच्छेदात् सिद्धस्यापि तथेक्ष्यते ।। यथाधस्तिर्यगूर्वं च लेष्टुवाय्वग्निवीचयः । स्वभावतः प्रवर्त्तन्ते तथोर्ध्वगतिरात्मनः ।। मृल्लेपसङ्गनिर्मोक्षा-द्यथा द्रष्टाऽप्स्वलाबुनः ।
कर्मसङ्गविनिर्मोक्षा-त्तथा सिद्धगतिः स्मृता ।। यथाऽलाबु लघु अस्ति, स सदा जलस्योपरि तरति । किन्तु यदा तस्योपरि मृत्तिकालेपः क्रियते तदा कियद् गुरु तदा भवति । एवं क्रमशः अष्टशः लेपे कुर्वति सति तदलाबु गुरूभूय अधोगत्वा जले निमज्जति । अथ क्रमशोऽष्टशो लेपो यः कृतः स लेपो यदा दूरीक्रियते तदा जलस्योपरि आगत्य तरति तदलाबु ।
एवं दुर्गुणैः तथाऽष्टभिः कर्मावरणैः बद्धः आत्मा यदा निरावृतो, मुक्तश्च भवेत्तदा आत्मा सहजतया शीघ्रमेवोर्ध्वं गच्छति ।
वयं तां दिशं प्रति प्रयतेमहीति शम् ।
गता वेदविद्या गतं धर्मशास्त्रं गतं रे ! गतं रे ! गतं रे ! गतं रे ! । इदानीन्तनानां जनानां प्रवृत्तिः सुबन्ते तिङन्ते कदाचित् कृदन्ते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128