SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ये प्रासादे प्रतिदिनं विविधपक्वानि भक्षयन्ति स्म मुदा, ते बाला अन्नरोटिकामपि प्राप्तुं शक्ताश्च भवन्ति कदा? दृष्ट्वा निजबालान् बुभुक्षितान् वीरप्रताप ! त्वयाऽपि रुद्यते ? सहते योऽनाचारं नित्यं लोके कापुरुषः स कथ्यते ॥४|| यस्य करात्तां घासरोटिकां प्राप्य बिडालो धावति पश्य, रोरुद्यते कृतोऽपि तूष्णीं कथय सखे ! बालोऽयं कस्य ? अनाचारहननाय प्रजासुखमधिगन्तुं वीरेण युध्यते, सहते योऽनाचारं नित्यं लोके कापुरुषः स कथ्यते ॥५॥ 45055 उत्तरप्रदेश एटाजनपद-शूकरक्षेत्रिनवासी, होतीलालकलवत्योः पुत्रो मिश्रयोरात्मवान् । काव्य-नाटक-गीतादिरचयिता रामकिशोरमिश्र इह, किशोरगीतारलिरचनायां किशोरगीतं कृतवान् ॥६॥ -० ४० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy