________________
ये प्रासादे प्रतिदिनं विविधपक्वानि भक्षयन्ति स्म मुदा, ते बाला अन्नरोटिकामपि प्राप्तुं शक्ताश्च भवन्ति कदा? दृष्ट्वा निजबालान् बुभुक्षितान् वीरप्रताप ! त्वयाऽपि रुद्यते ? सहते योऽनाचारं नित्यं लोके कापुरुषः स कथ्यते
॥४||
यस्य करात्तां घासरोटिकां प्राप्य बिडालो धावति पश्य, रोरुद्यते कृतोऽपि तूष्णीं कथय सखे ! बालोऽयं कस्य ? अनाचारहननाय प्रजासुखमधिगन्तुं वीरेण युध्यते,
सहते योऽनाचारं नित्यं लोके कापुरुषः स कथ्यते
॥५॥
45055
उत्तरप्रदेश एटाजनपद-शूकरक्षेत्रिनवासी, होतीलालकलवत्योः पुत्रो मिश्रयोरात्मवान् । काव्य-नाटक-गीतादिरचयिता रामकिशोरमिश्र इह, किशोरगीतारलिरचनायां किशोरगीतं कृतवान्
॥६॥
-०
४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org