________________
-
वास्तवम्
एस्. जगन्नाथः
मैसूरु विमलतम-मृदृलतूण-राजि-संछन्नासु रमणीयपर्णचित-विटपिगण-निबिडासु धमनिपरिगृहयितृसुरभिमेदुरपुष्पगुच्छालिशोभितासु । शमपोष-लाषि-जन-हृदयसतर्पणक्रम-बोधभव्यासु भूमीषु सौभाग्यममितया मात्रयाऽऽसिस्वादयिषुरहं प्राप्नवं सुमवाटिकाम्
कलरवं कर्णयोरकलयं पक्षिणामलमेष आसीत् सुमोदोत्सवाय यो बलमसृजदिव कर्णनाडीषु येन चोन्मीलितो मानभूमा । सुललितविलासेन चेतसा शुभ्रेण वलयमिव लोकातिगं भव्यमाविशं
कलिकालभावस्य सूचनाऽपि न यत्र तत्राऽन्वभवमतिमुदम् ॥२॥ मानसे नभसि ऋजुरोहितं वर्णिलं गानमपि लौकिकेतमधिकमेधयन् लीनया हृदयसंभवयाऽपि लीलया नाकेषु बहुविधेषु । मीन इव सागरे मृग इव च कानने नूनमुरु विहृतिमान् सुसमयाकुर्वन् वि - मान उपविश्य भुवनेषु च भ्रमणरुचिरभ्यनयमतुलनृत्यम् । ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org