SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ - वास्तवम् एस्. जगन्नाथः मैसूरु विमलतम-मृदृलतूण-राजि-संछन्नासु रमणीयपर्णचित-विटपिगण-निबिडासु धमनिपरिगृहयितृसुरभिमेदुरपुष्पगुच्छालिशोभितासु । शमपोष-लाषि-जन-हृदयसतर्पणक्रम-बोधभव्यासु भूमीषु सौभाग्यममितया मात्रयाऽऽसिस्वादयिषुरहं प्राप्नवं सुमवाटिकाम् कलरवं कर्णयोरकलयं पक्षिणामलमेष आसीत् सुमोदोत्सवाय यो बलमसृजदिव कर्णनाडीषु येन चोन्मीलितो मानभूमा । सुललितविलासेन चेतसा शुभ्रेण वलयमिव लोकातिगं भव्यमाविशं कलिकालभावस्य सूचनाऽपि न यत्र तत्राऽन्वभवमतिमुदम् ॥२॥ मानसे नभसि ऋजुरोहितं वर्णिलं गानमपि लौकिकेतमधिकमेधयन् लीनया हृदयसंभवयाऽपि लीलया नाकेषु बहुविधेषु । मीन इव सागरे मृग इव च कानने नूनमुरु विहृतिमान् सुसमयाकुर्वन् वि - मान उपविश्य भुवनेषु च भ्रमणरुचिरभ्यनयमतुलनृत्यम् । ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy