SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ લોકો एतदन्तर एव कोऽपि किल नेत्रयो र्योतिरिङ्गण आशु विष्फुरन् दौर्मनस्यातिपरिदीनमुख उदिताश्रुरब्रवीत् “तव भवेत् सर्वमपि शम् । पाति मां को निशितचधुघोरात् खगात् ? भीतिराक्षसनखरबन्धानान्मोचने हेति चीत्कृतिरास्यतो मे न निःसरेत् सुजन-कारुण्यजाते" व्यादाय चञ्चुमथ कथितवान् विः कश्चि"दादाय काष्ठानि निर्मित्सुना नीडमादौ मयाऽन्वेषणीयं स्थलं किमप्यण्डभक्ष्यप्रवेश्यम् । खेदानगणयता कथमपि च निजपोतमोदाय यतनीयमामिषाद्मरयुक्ति भेदेन संरक्षणीयं वपुः सपदि क्रणीयमुत्कूजनम्” तदनु तरुरतिनिबिडदलरुचिर-सुविटपोडगद “दखिलभू-गर्भतलमधिकयत्नेन विदितमविदितमित्यकृतभेदमन्वेष्यमनिशमपि सलिलं मया । यदि वृष्टिरागता मम तु चिन्ता गता, सुदिनानि जातानि । यद्यजलदा दिशा विदिशाश्च-कथमहं स्मितकान्तिलेशमपि शेषेय पर्णपटले ?” ॥५॥ ॥६॥ ४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy