________________
सकलमिदमार्ण्य भृशमहमचिन्तयं “प्रकरणे लेशतोऽपि न शान्तिरत्रास्ति शुक इव कवीभवन् प्राकृतो रटति यां वीक्ष्योपवनमादरात् । अकपटो वीषयोऽयमतितमां क्लेशवत् प्रकटमनटन्नयनमार्गेषु शान्तघोषकसमुदयस्य पुरु-जीविकाघर्षणं- 'शम' इति जडैर्वर्ण्यते ॥”
॥७॥
(कन्नडसाहित्ये नितरां प्रसिद्धं वार्धकषट्पदीनामकं छन्दोऽत्र प्रयुक्तम् । अत्र षट् पादाः । प्रथमद्वितीययोः तथा चतुर्थपञ्चमयोः पादयोः चत्वारः पञ्चमात्रागणाः वर्तन्ते। तृतीय-षष्ठयोः पुनः षट् पञ्चमात्रागणा एको गुरुश्च । ल.गु.ल.ल. इति वा ल.गु.गु. इति वा गणविन्यासोऽत्र कथमपि नैव भवेदिति नियमोऽस्ति । छन्दस्यस्मिन् द्वितीयाक्षर-प्रासो नियतः । परन्तु यतिर्न नियता।)
-
०
यत्किञ्चिदात्माभिमतं विधाय निरुत्तरस्तत्र कृतः परेण । वस्तुस्वभावैरिति वाच्यमित्थं तदोत्तरं स्याद् विजयी समस्तः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org