SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ लोक कापुरुषः स कथ्यते डो.आचार्य राम किशोर मिश्रः सोरोंशूकरक्षेत्रवास्तव्यः १४/३७७, पट्टीरामपुरम्, खेकडा-२०११०१(बागपत) उ.प्र. पाषाणहृदयमानवहृदयं यदाऽपातयद्भुवि दृग्बिन्दून्, भूचालोऽभवदस्यां भूमौ यो विचलितवांस्तदा तु हिन्दून् । अनाचारसहनं तु कदाचिज्जनमनसा सततं न रुच्यते, सहते योऽनाचारं नित्यं लोके कापुरुषः स कथ्यते ॥१॥ 45050515 05/ घनघता प्रतापं गर्जनयाऽचेतत्त्वमिह रिपुतक्षकोऽसि, त्वं मानवताया रक्षकोऽसि त्वं दानवताया भक्षकोऽसि । निजबालक्रन्दनं श्रुत्वापि च समुचितमाक्रमणं न मन्यते, सहते योऽनाचारं नित्यं लोके कापुरुषः स कथ्यते ॥२॥ शृणु तव ह्यो राजतिलकमभवद् भूतोऽसि कथं त्वं वनचारी, ह्यो राजमुकुटभूषित आसीः कथमद्याऽभूर्वल्कल-धारी । करवालस्थाने वीर ! त्वया हस्ते दात्रं कथं गृह्यते, सहते योऽनाचारं नित्यं लोके कापुरुषः स कथ्यते ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy