________________
लोक कापुरुषः स कथ्यते
डो.आचार्य राम किशोर मिश्रः सोरोंशूकरक्षेत्रवास्तव्यः १४/३७७, पट्टीरामपुरम्,
खेकडा-२०११०१(बागपत) उ.प्र. पाषाणहृदयमानवहृदयं यदाऽपातयद्भुवि दृग्बिन्दून्, भूचालोऽभवदस्यां भूमौ यो विचलितवांस्तदा तु हिन्दून् । अनाचारसहनं तु कदाचिज्जनमनसा सततं न रुच्यते,
सहते योऽनाचारं नित्यं लोके कापुरुषः स कथ्यते ॥१॥
45050515 05/
घनघता प्रतापं गर्जनयाऽचेतत्त्वमिह रिपुतक्षकोऽसि, त्वं मानवताया रक्षकोऽसि त्वं दानवताया भक्षकोऽसि । निजबालक्रन्दनं श्रुत्वापि च समुचितमाक्रमणं न मन्यते,
सहते योऽनाचारं नित्यं लोके कापुरुषः स कथ्यते
॥२॥
शृणु तव ह्यो राजतिलकमभवद् भूतोऽसि कथं त्वं वनचारी, ह्यो राजमुकुटभूषित आसीः कथमद्याऽभूर्वल्कल-धारी । करवालस्थाने वीर ! त्वया हस्ते दात्रं कथं गृह्यते,
सहते योऽनाचारं नित्यं लोके कापुरुषः स कथ्यते
॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org