SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ॥११॥ ॥१२॥ नेयं गता वसुमती सह कैरपि प्राङ् नो वा गमिष्यति पुनर्ननु सत्यमेतत् । सद्धर्म एव तव वर्त्मनि मित्रमेकं सर्वं जगत्यवशिनष्टि, मनो निबोध जानन्ति केचिदिह शैशव एव सत्यं प्राग्जन्मजन्यसुकृतेन तपोबलेन । अन्ये भ्रमन्ति नितरां न विदन्ति किञ्चित्सर्वं जगत्यवशिनष्टि मनो निबोध उच्चैर्गतेषु पतनान्मरणं न वार्य लोकापवादभयमस्ति गतेषु नीचैः । यात्रां ततश्शमय मध्यमवर्त्मनैव सर्वं जगत्यवशिनष्टि मनो निबोध । त्यागे रतिं कुरु विरक्तिमथाऽप्यवाप्तौ ताटस्थ्यमेव विशदीकुरु वैभवेषु । आत्मस्थिति जगति सावयपुष्पकल्पां सर्वं जगत्यवशिनष्टि मनो निबोध येनोपदिश्यत इहाऽऽत्मगृहीतसत्यं तज्जीवनं कमलपत्रमिवाम्भसित्वम् जानीहि भद्र ! सकृदेष ततो भणामि सर्वं जगत्यवशिनष्टि मनो निबोध ॥१३॥ ॥१४॥ ॥१५॥ -० * Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy