________________
SA
॥६॥
॥७॥
लालाटिकाः कुपथसेवनयोजिनस्ते द्राक्षामधूकवचना ननु पीठमर्दाः । त्वामेकलं न परलोकपथे श्रयन्ति सर्वं जगत्यवशिनष्टि, मनो निबोध प्राप्तं मनुष्यजननं ननु यन्निमित्तं तन्मोक्षवम॑ भवता परिपालितं नो। शास्त्रं श्रुतं न च सतामनुसेवितोऽध्वा सर्वं जगत्यवशिनष्टि, मनो निबोध मत्तोऽभवो दुरभिमानसुरां निपीय नीतान्यहानि सततं परपीडनेन । सर्वेश्वरोऽपि यदमूर्तितरां स्वयम्भूः सर्वं जगत्यवशिनष्टि, मनो निबोध येषां कृते विविधदुष्कृतमप्युपोढं लोकाः प्रसह्य नितरामिव विप्रलब्धाः । तेऽपि त्वदीयतनुजा न सहायिनस्ते सर्वं जगत्यवशिनष्टि मनो निबोध रोदित्यहो दिवसमात्रमुपायहीना प्राणप्रिया सहचरी प्रथितानुरागा। यावत् क्षणं च तनुजाः स्वकलत्रबद्धाः सर्वं जगत्यशिनष्टि, मनो निबोध
॥८॥
॥९॥
॥१०॥
३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org