SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ SA ॥६॥ ॥७॥ लालाटिकाः कुपथसेवनयोजिनस्ते द्राक्षामधूकवचना ननु पीठमर्दाः । त्वामेकलं न परलोकपथे श्रयन्ति सर्वं जगत्यवशिनष्टि, मनो निबोध प्राप्तं मनुष्यजननं ननु यन्निमित्तं तन्मोक्षवम॑ भवता परिपालितं नो। शास्त्रं श्रुतं न च सतामनुसेवितोऽध्वा सर्वं जगत्यवशिनष्टि, मनो निबोध मत्तोऽभवो दुरभिमानसुरां निपीय नीतान्यहानि सततं परपीडनेन । सर्वेश्वरोऽपि यदमूर्तितरां स्वयम्भूः सर्वं जगत्यवशिनष्टि, मनो निबोध येषां कृते विविधदुष्कृतमप्युपोढं लोकाः प्रसह्य नितरामिव विप्रलब्धाः । तेऽपि त्वदीयतनुजा न सहायिनस्ते सर्वं जगत्यवशिनष्टि मनो निबोध रोदित्यहो दिवसमात्रमुपायहीना प्राणप्रिया सहचरी प्रथितानुरागा। यावत् क्षणं च तनुजाः स्वकलत्रबद्धाः सर्वं जगत्यशिनष्टि, मनो निबोध ॥८॥ ॥९॥ ॥१०॥ ३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy