SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ * मनो निबोध। -अभिराजराजेन्द्रमिश्रः ॥१॥ ॥२॥ यनिर्मितं गगनचुम्बि महार्घहर्म्य पुञ्जीकृतञ्च सुखसिन्धुविहारतन्त्रम् । सङ्कल्पितं यदपि कर्तुमथो भविष्ये सर्वं जगत्यवशिनष्टि, मनो निबोध रामाऽभिरामतनुयष्टिरनिन्द्यरूपा पुत्रोऽपि चन्द्रवदनो विनताश्च भृत्याः । तुल्योदराश्च विपदोघसहायवन्तः सर्वं जगत्यवशिनष्टि, मनो निबोध न्यकृत्य शम्भुचरितश्रवणं मृडानीपादाब्जसेवनमथाऽपि मुकुन्दभक्तिम् । यत्साधितस्सपदि जागतिकप्रपञ्चः सर्वं जगत्यवशिनष्टि, मनो निबोध प्रक्षालितं तनुमलं खलु कूपनीरै -- र्गाङ्गैर्जलैर्विशदितो न परं चिदात्मा । तीर्थानि हन्त न च दृग्विषयीकृतानि सर्वं जगत्यवशिनष्टि, मनो निबोध संसेविताः खलधियोऽतनुलाभसिद्ध्यै यद् वञ्चिताः सहृदयाश्च परार्थबुद्धया । आत्मा कलङ्कित इहैव पशुप्रवृत्त्या सर्वं जगत्यवशिनष्टि, मनो निबोध ||३|| ॥४॥ ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy