SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ मतिर्दीयताम् -अभिराजराजेन्द्रमिश्रः ॥१॥ ॥२॥ ॥३॥ ||४|| सम्यगालोच्य बन्धो ! निजां पात्रताम् । शास्त्रधर्मोपदेशे मतिर्दीयताम् तैलकाष्ठोपपन्नं समग्रं गृहम् । अग्निवतिः पृथक्कवापि तन्नीयताम् एक एवाऽत्मजस्सोऽप्यहो गौर्गलिः । शर्मणे तस्य मद्यं गृहे हीयताम् कोऽपरो वा सहायः परेषां रणे? आत्मनैवाऽऽत्मशत्रुस्सखे ! जीयताम् रोपितश्चेत्कपित्थस्तदास्मिन् मधौ। स्वादु रम्यं रसालं न सन्धीयताम् वृश्चिकस्यापि मन्त्रं न जानासि चेत् । व्यालवक्त्रेऽङ्गुलिर्जातु नो दीयताम् आर्जवं निष्फलं दृश्यतेऽस्मिन् कलौ । तच्छठे शाठ्यमेवैकमाश्रीयताम् गौरियं गर्भिणी सोऽपि गर्भी वृषः। चित्तमेवं विवादे द्वयोश्चीयताम् वीक्ष्य बन्धो ! समुद्वेगशीर्णम्मनः । गीतिरेषाऽभिराजस्य सङ्गीयताम् -० ॥५॥ ॥६॥ ॥७॥ ॥८॥ ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy