________________
विधिः धर्मद्रोहिगुरुभ्यो रक्षेदं शासनं दयालो हे!। त्वं शासनसम्राडस्याक्रान्तो द्रोहिभिधर्मः
॥१६२॥
॥१६३॥
कुगुरूलूकविलोचननिमीलनायैव तिग्मदीप्तिरयम् । नाम्ना नेमिरुदितवान् धार्मिकजनतामनोनभसि
हेतुः - २ विस्फुरणं मम चित्ते यदिदमलङ्कारनेमिरचनायाः । तन्नेमिसूरिभगवत्कृपासुधावर्षणं नूनम्
॥१६४॥
शासनसम्राडिति पद-विभूषितो नेमिसूरिगुरुराजः । तपगच्छाधीशोऽभूत् सर्वेषां सूरिणां मान्यः
॥१६५॥ तत्पट्टोदयशिखरि-ण्युदितः श्रीउदयसूरिरिन्दुनिभः । यस्याऽङ्केऽस्तकलङ्के कृपाङ्कितो लालितोऽस्म्यहकम् । ॥१६६॥ तत्पट्टे समदर्शी सबैक्यार्थं सदैव कृतयत्नः । श्रीमन्नन्दनसूरिः सङ्घनाऽऽदेयवचनोऽभूत्
॥१६७॥ पूज्यतमा मम परमो-पकारमध्यापनादिनाऽकार्षुः । ते, तेषां निर्देशा-नुसारमेषा कृती रचिता
॥१६८॥ इत्थमलङ्कारशते-नाऽऽभिष्टुवता मया गुरुं नेमिम् । सृष्टा सुपुण्यसृष्टि-गुरोः कृपावृष्टये भवतात्
॥१६९।। अप्पय्यदीक्षितकृताः कुवलयानन्दकारिका मयका। अनुसृत्याऽयं विहितो विधु-वेद-वियत्-करे(२०४१) शरदि रतिदः ॥१७०॥
॥ इति अलङ्कारनेमिः॥
३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org