SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ विधिः धर्मद्रोहिगुरुभ्यो रक्षेदं शासनं दयालो हे!। त्वं शासनसम्राडस्याक्रान्तो द्रोहिभिधर्मः ॥१६२॥ ॥१६३॥ कुगुरूलूकविलोचननिमीलनायैव तिग्मदीप्तिरयम् । नाम्ना नेमिरुदितवान् धार्मिकजनतामनोनभसि हेतुः - २ विस्फुरणं मम चित्ते यदिदमलङ्कारनेमिरचनायाः । तन्नेमिसूरिभगवत्कृपासुधावर्षणं नूनम् ॥१६४॥ शासनसम्राडिति पद-विभूषितो नेमिसूरिगुरुराजः । तपगच्छाधीशोऽभूत् सर्वेषां सूरिणां मान्यः ॥१६५॥ तत्पट्टोदयशिखरि-ण्युदितः श्रीउदयसूरिरिन्दुनिभः । यस्याऽङ्केऽस्तकलङ्के कृपाङ्कितो लालितोऽस्म्यहकम् । ॥१६६॥ तत्पट्टे समदर्शी सबैक्यार्थं सदैव कृतयत्नः । श्रीमन्नन्दनसूरिः सङ्घनाऽऽदेयवचनोऽभूत् ॥१६७॥ पूज्यतमा मम परमो-पकारमध्यापनादिनाऽकार्षुः । ते, तेषां निर्देशा-नुसारमेषा कृती रचिता ॥१६८॥ इत्थमलङ्कारशते-नाऽऽभिष्टुवता मया गुरुं नेमिम् । सृष्टा सुपुण्यसृष्टि-गुरोः कृपावृष्टये भवतात् ॥१६९।। अप्पय्यदीक्षितकृताः कुवलयानन्दकारिका मयका। अनुसृत्याऽयं विहितो विधु-वेद-वियत्-करे(२०४१) शरदि रतिदः ॥१७०॥ ॥ इति अलङ्कारनेमिः॥ ३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy