SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ - ॥१५४॥ ॥१५५॥ ॥१५६॥ ॥१५७॥ छेकोक्तिः गुरुवर ! शिष्योन्नत्यै त्वकृतपुरुषार्थमत्र को वेत्ति ? | सर्वंसहैव वेत्ति हि सहिष्णुतां वस्तुतो नान्यः वक्रोक्तिः "माऽन्यं स्तुही"ति कथिते 'स्तवीम्यहं मान्यमेव' वक्तीति । जिह्वाऽसामान्यगुण ! प्रभो ! भवन्तं मनसिकृत्य स्वभावोक्तिः निजमूर्धानं धुन्वन् सोत्तेजितमेव निनिमेषाक्षः । वाणीं शृणोति भवतः सहृदयवर्गः सुगुरुराज ! भाविकम् अद्यापि दृष्टिपटले-ऽवतरति सिंहानुकारिणी भवताम् । भव्याकृतिर्हि भव्यान् भव्यं ददती प्रभावभृता उदात्तम् जिनशासनसम्राजां सूरीश्वरचक्रचक्रिणां जनुषा । पवित्रिता सेयं मधु-मतीधरित्रीह पुण्यवती अत्युक्तिः नेमिगुरौ मार्तण्डे-ऽखण्डप्रतापे प्रचण्डदीप्तौ च । तच्छिष्याष्टकमिन्दु-प्रमुखाष्टग्रहवलयममलम् निरुक्तिः योगवहनप्रवृत्तिं लुप्तामारब्धवानशक्यं च । मुनिसम्मेलनमकरोस्त्वमेव, सत्यं त्वमसि सम्राट प्रतिषेधः त्वां कृत्वाऽनङ्गं पुन-रङ्गीकृतवान् यकः स न हरोऽयम् त्वच्चित्त-वचन-वपुषां त्रेधा निर्नाशकोऽस्ति नेमिरयम् ॥१५८।। ॥१५९।। ॥१६०॥ ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy