Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 55
________________ લોકો एतदन्तर एव कोऽपि किल नेत्रयो र्योतिरिङ्गण आशु विष्फुरन् दौर्मनस्यातिपरिदीनमुख उदिताश्रुरब्रवीत् “तव भवेत् सर्वमपि शम् । पाति मां को निशितचधुघोरात् खगात् ? भीतिराक्षसनखरबन्धानान्मोचने हेति चीत्कृतिरास्यतो मे न निःसरेत् सुजन-कारुण्यजाते" व्यादाय चञ्चुमथ कथितवान् विः कश्चि"दादाय काष्ठानि निर्मित्सुना नीडमादौ मयाऽन्वेषणीयं स्थलं किमप्यण्डभक्ष्यप्रवेश्यम् । खेदानगणयता कथमपि च निजपोतमोदाय यतनीयमामिषाद्मरयुक्ति भेदेन संरक्षणीयं वपुः सपदि क्रणीयमुत्कूजनम्” तदनु तरुरतिनिबिडदलरुचिर-सुविटपोडगद “दखिलभू-गर्भतलमधिकयत्नेन विदितमविदितमित्यकृतभेदमन्वेष्यमनिशमपि सलिलं मया । यदि वृष्टिरागता मम तु चिन्ता गता, सुदिनानि जातानि । यद्यजलदा दिशा विदिशाश्च-कथमहं स्मितकान्तिलेशमपि शेषेय पर्णपटले ?” ॥५॥ ॥६॥ ४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128