Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 56
________________ सकलमिदमार्ण्य भृशमहमचिन्तयं “प्रकरणे लेशतोऽपि न शान्तिरत्रास्ति शुक इव कवीभवन् प्राकृतो रटति यां वीक्ष्योपवनमादरात् । अकपटो वीषयोऽयमतितमां क्लेशवत् प्रकटमनटन्नयनमार्गेषु शान्तघोषकसमुदयस्य पुरु-जीविकाघर्षणं- 'शम' इति जडैर्वर्ण्यते ॥” ॥७॥ (कन्नडसाहित्ये नितरां प्रसिद्धं वार्धकषट्पदीनामकं छन्दोऽत्र प्रयुक्तम् । अत्र षट् पादाः । प्रथमद्वितीययोः तथा चतुर्थपञ्चमयोः पादयोः चत्वारः पञ्चमात्रागणाः वर्तन्ते। तृतीय-षष्ठयोः पुनः षट् पञ्चमात्रागणा एको गुरुश्च । ल.गु.ल.ल. इति वा ल.गु.गु. इति वा गणविन्यासोऽत्र कथमपि नैव भवेदिति नियमोऽस्ति । छन्दस्यस्मिन् द्वितीयाक्षर-प्रासो नियतः । परन्तु यतिर्न नियता।) - ० यत्किञ्चिदात्माभिमतं विधाय निरुत्तरस्तत्र कृतः परेण । वस्तुस्वभावैरिति वाच्यमित्थं तदोत्तरं स्याद् विजयी समस्तः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128