Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
वास्तवम्
एस्. जगन्नाथः
मैसूरु विमलतम-मृदृलतूण-राजि-संछन्नासु रमणीयपर्णचित-विटपिगण-निबिडासु धमनिपरिगृहयितृसुरभिमेदुरपुष्पगुच्छालिशोभितासु । शमपोष-लाषि-जन-हृदयसतर्पणक्रम-बोधभव्यासु भूमीषु सौभाग्यममितया मात्रयाऽऽसिस्वादयिषुरहं प्राप्नवं सुमवाटिकाम्
कलरवं कर्णयोरकलयं पक्षिणामलमेष आसीत् सुमोदोत्सवाय यो बलमसृजदिव कर्णनाडीषु येन चोन्मीलितो मानभूमा । सुललितविलासेन चेतसा शुभ्रेण वलयमिव लोकातिगं भव्यमाविशं
कलिकालभावस्य सूचनाऽपि न यत्र तत्राऽन्वभवमतिमुदम् ॥२॥ मानसे नभसि ऋजुरोहितं वर्णिलं गानमपि लौकिकेतमधिकमेधयन् लीनया हृदयसंभवयाऽपि लीलया नाकेषु बहुविधेषु । मीन इव सागरे मृग इव च कानने नूनमुरु विहृतिमान् सुसमयाकुर्वन् वि - मान उपविश्य भुवनेषु च भ्रमणरुचिरभ्यनयमतुलनृत्यम् । ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128