Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 52
________________ लोक कापुरुषः स कथ्यते डो.आचार्य राम किशोर मिश्रः सोरोंशूकरक्षेत्रवास्तव्यः १४/३७७, पट्टीरामपुरम्, खेकडा-२०११०१(बागपत) उ.प्र. पाषाणहृदयमानवहृदयं यदाऽपातयद्भुवि दृग्बिन्दून्, भूचालोऽभवदस्यां भूमौ यो विचलितवांस्तदा तु हिन्दून् । अनाचारसहनं तु कदाचिज्जनमनसा सततं न रुच्यते, सहते योऽनाचारं नित्यं लोके कापुरुषः स कथ्यते ॥१॥ 45050515 05/ घनघता प्रतापं गर्जनयाऽचेतत्त्वमिह रिपुतक्षकोऽसि, त्वं मानवताया रक्षकोऽसि त्वं दानवताया भक्षकोऽसि । निजबालक्रन्दनं श्रुत्वापि च समुचितमाक्रमणं न मन्यते, सहते योऽनाचारं नित्यं लोके कापुरुषः स कथ्यते ॥२॥ शृणु तव ह्यो राजतिलकमभवद् भूतोऽसि कथं त्वं वनचारी, ह्यो राजमुकुटभूषित आसीः कथमद्याऽभूर्वल्कल-धारी । करवालस्थाने वीर ! त्वया हस्ते दात्रं कथं गृह्यते, सहते योऽनाचारं नित्यं लोके कापुरुषः स कथ्यते ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128