Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 50
________________ SA ॥६॥ ॥७॥ लालाटिकाः कुपथसेवनयोजिनस्ते द्राक्षामधूकवचना ननु पीठमर्दाः । त्वामेकलं न परलोकपथे श्रयन्ति सर्वं जगत्यवशिनष्टि, मनो निबोध प्राप्तं मनुष्यजननं ननु यन्निमित्तं तन्मोक्षवम॑ भवता परिपालितं नो। शास्त्रं श्रुतं न च सतामनुसेवितोऽध्वा सर्वं जगत्यवशिनष्टि, मनो निबोध मत्तोऽभवो दुरभिमानसुरां निपीय नीतान्यहानि सततं परपीडनेन । सर्वेश्वरोऽपि यदमूर्तितरां स्वयम्भूः सर्वं जगत्यवशिनष्टि, मनो निबोध येषां कृते विविधदुष्कृतमप्युपोढं लोकाः प्रसह्य नितरामिव विप्रलब्धाः । तेऽपि त्वदीयतनुजा न सहायिनस्ते सर्वं जगत्यवशिनष्टि मनो निबोध रोदित्यहो दिवसमात्रमुपायहीना प्राणप्रिया सहचरी प्रथितानुरागा। यावत् क्षणं च तनुजाः स्वकलत्रबद्धाः सर्वं जगत्यशिनष्टि, मनो निबोध ॥८॥ ॥९॥ ॥१०॥ ३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128