Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 47
________________ विधिः धर्मद्रोहिगुरुभ्यो रक्षेदं शासनं दयालो हे!। त्वं शासनसम्राडस्याक्रान्तो द्रोहिभिधर्मः ॥१६२॥ ॥१६३॥ कुगुरूलूकविलोचननिमीलनायैव तिग्मदीप्तिरयम् । नाम्ना नेमिरुदितवान् धार्मिकजनतामनोनभसि हेतुः - २ विस्फुरणं मम चित्ते यदिदमलङ्कारनेमिरचनायाः । तन्नेमिसूरिभगवत्कृपासुधावर्षणं नूनम् ॥१६४॥ शासनसम्राडिति पद-विभूषितो नेमिसूरिगुरुराजः । तपगच्छाधीशोऽभूत् सर्वेषां सूरिणां मान्यः ॥१६५॥ तत्पट्टोदयशिखरि-ण्युदितः श्रीउदयसूरिरिन्दुनिभः । यस्याऽङ्केऽस्तकलङ्के कृपाङ्कितो लालितोऽस्म्यहकम् । ॥१६६॥ तत्पट्टे समदर्शी सबैक्यार्थं सदैव कृतयत्नः । श्रीमन्नन्दनसूरिः सङ्घनाऽऽदेयवचनोऽभूत् ॥१६७॥ पूज्यतमा मम परमो-पकारमध्यापनादिनाऽकार्षुः । ते, तेषां निर्देशा-नुसारमेषा कृती रचिता ॥१६८॥ इत्थमलङ्कारशते-नाऽऽभिष्टुवता मया गुरुं नेमिम् । सृष्टा सुपुण्यसृष्टि-गुरोः कृपावृष्टये भवतात् ॥१६९।। अप्पय्यदीक्षितकृताः कुवलयानन्दकारिका मयका। अनुसृत्याऽयं विहितो विधु-वेद-वियत्-करे(२०४१) शरदि रतिदः ॥१७०॥ ॥ इति अलङ्कारनेमिः॥ ३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128