Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 39
________________ कारणमाला सत्सङ्गेन सुमार्गा-नुसरणमथ तेन पुण्ययोगः स्यात् । पुण्येन नेमिगुरुपदसेवाऽथ तयाऽभिलषितसम्प्राप्तिः ॥ एकावलिः निःस्पृहता निर्देन्या, दैन्याभावोऽतितेजसा ज्वलितः । तेजः शमरसरसितं, यस्मिन् विलसन्ति तं स्तुवे नेमिम् मालादीपकम् मनसि मनसिजाद् भीति-र्मनो हि तन्नाशिगुरुपदे रमते । नेमिगुरो ! भयरहितं मनोरमं देहि परमसुखम् सार: अस्त्युन्नतो हिमाद्रि-स्ततोऽपि जलदस्ततोऽपि नेमिगुरोः । प्रतिभाभरः शमसुधां वर्षन् भुवनेऽत्र भव्यतरः यथासङ्ख्यम् कुगुणान् गुणान् गुणज्ञान् शोषयति च पोषयति च तोषयति । यतिततिपतिरतिकुमति-नैमिगुरुर्यः श्रिये सोऽस्तु पर्याय: प्रथमं हेमाचार्यं तदनु श्रीहीरविजयसूरीन्द्रम् । प्रवचनप्रभावकश्रीः श्रिता ततो नेमिसूरीशम् पर्यायः - २ प्रथमं सूरिप्रवरः, शासनसम्राट् ततोऽभवत् पुण्यैः । तदनु च जगद्गुरुतया, प्राप्तः ख्यातिं गुरुर्नेमिः परिवृत्ति: दत्वा जलाञ्जलिं किल ममतायै, साम्यसागरो येन ॥ सम्प्राप्तः, स्याद् भूत्यै विभूतिमान्नेमिसूरिः सः Jain Education International २६ For Private & Personal Use Only ॥९८।। ॥९९॥ ॥१००॥ ॥१०१॥ ॥१०२॥ ॥१०३॥ ॥१०४॥ ॥१०५॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128