Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 42
________________ त्वच्चरितकीर्तनं मे चिरकालाद् वाञ्छितं गुरुप्रवर ! | अद्याऽकस्मादाप्तं बन्दित्वं तव गुणेषु, धन्योऽहम् प्रहर्षणम् - २ गुरुवर! भवाब्धितरणं जिनशासननौकया त्वयेष्टं प्राक् । चित्रं नौकाधिपति - स्त्वमेव सङ्खेन विहितः स्राक् ! प्रहर्षणम् - ३ “रक्षार्थं कादम्बा-ऽचलस्य राजन्यकानुपदिशामि " । इति तत्र त्वं यात- स्तीर्थं तैस्तूपदीकृतं तुभ्यम् विषादनम् "अधुनैव युक्तिवचनैः सूरिं तं निरुत्तरीकरिष्यामः इति सामर्षागतपर-तीर्थिमुखं ननु बबन्ध मुद्रा ते उल्लासः नेमेर्हृदयप्रपायां विलसद् विमलं कृपाजलं सम्यक् । प्रक्षालयतु मम मलं, गालयतु ज्ञानतृषमथ च उल्लासः - ?? Jain Education International गुरुवर ! भवतोऽलङ्घ्यं शासनमुल्लङ्घयन्ति हतदैवाः । तत्कटुकफलानुभवना-वसरे कुप्यन्ति ननु विधये उल्लासः ३ “स्वीयोऽयं परकीयो-ऽयं " चेति द्वैतमुक्तचैतन्ये । त्वय्यपि च पक्षपातं, कल्पन्ते येऽज्ञता हि सा तेषाम् उल्लासः - ४ इष्टापत्तिरियं खलु खला न खेलन्ति यत्तव गुणेषु । भेदः सत्खलयोर्ननु कर्तुं लोको भवेदतः शक्तः - 1 २९ For Private & Personal Use Only ॥१२२॥ ॥१२३॥ ॥ १२४॥ ॥१२५॥ ॥१२६॥ ॥१२७॥ ॥१२८॥ ॥१२९॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128