________________
त्वच्चरितकीर्तनं मे चिरकालाद् वाञ्छितं गुरुप्रवर ! | अद्याऽकस्मादाप्तं बन्दित्वं तव गुणेषु, धन्योऽहम् प्रहर्षणम् - २
गुरुवर! भवाब्धितरणं जिनशासननौकया त्वयेष्टं प्राक् । चित्रं नौकाधिपति - स्त्वमेव सङ्खेन विहितः स्राक् ! प्रहर्षणम् - ३
“रक्षार्थं कादम्बा-ऽचलस्य राजन्यकानुपदिशामि " । इति तत्र त्वं यात- स्तीर्थं तैस्तूपदीकृतं तुभ्यम् विषादनम्
"अधुनैव युक्तिवचनैः सूरिं तं निरुत्तरीकरिष्यामः इति सामर्षागतपर-तीर्थिमुखं ननु बबन्ध मुद्रा ते
उल्लासः नेमेर्हृदयप्रपायां विलसद् विमलं कृपाजलं सम्यक् । प्रक्षालयतु मम मलं, गालयतु ज्ञानतृषमथ च
उल्लासः
-
??
Jain Education International
गुरुवर ! भवतोऽलङ्घ्यं शासनमुल्लङ्घयन्ति हतदैवाः । तत्कटुकफलानुभवना-वसरे कुप्यन्ति ननु विधये
उल्लासः
३
“स्वीयोऽयं परकीयो-ऽयं " चेति द्वैतमुक्तचैतन्ये । त्वय्यपि च पक्षपातं, कल्पन्ते येऽज्ञता हि सा तेषाम् उल्लासः - ४
इष्टापत्तिरियं खलु खला न खेलन्ति यत्तव गुणेषु । भेदः सत्खलयोर्ननु कर्तुं लोको भवेदतः शक्तः
-
1
२९
For Private & Personal Use Only
॥१२२॥
॥१२३॥
॥ १२४॥
॥१२५॥
॥१२६॥
॥१२७॥
॥१२८॥
॥१२९॥
www.jainelibrary.org