________________
॥१३०||
॥१३॥
॥१३२॥
अवज्ञा गुरुवर ! गुणरत्नानां रोहणपर्वतसमानमाप्य त्वाम् । मयका द्वित्रगुणा अपि नाऽवाप्ता, मन्दभाग्योऽहम्
अवज्ञा - २ चित्तविशोधकमपि हित-बोधं श्रीनेमिसूरिराजस्य । यदि गृह्णाति न कश्चन, का हानिरतो गुरोरस्य ?
अनुज्ञा आशासे बधिरत्वं, धीरोत्तम ! गुरुवरेण्य ! येनाऽहम् । खलविहितत्वद्गर्हा-श्रवणाऽनों भवेयं वै
लेशः यद्यपि भवत्यधैर्यं न गुणो, गुरुवर ! तथापि युष्माकम् । अद्भुतचरितं श्रोतुं मय्युत्के स गुण इव भाति
लेशः - २ कीर्तिर्गता भवन्तं त्यक्त्वा गुरुगुणगणोरु ! गुरुवर्य ! । भवतोपार्जितमनसिजविजयस्य समस्ति फलमेतत्
मुद्रा भङ्क्तुं ददाति न रथं यद्बलतश्चलति चपलमेव रथः । आनन्दयतु श्रीजिन-शासनरथचक्रनेमिरसौ
रत्नावली मिथ्यात्वध्वान्तार्कः प्रथितकविर्दोषचन्द्रमोराहुः । मङ्गलरूपश्च बुधो भव्याब्जाब्जः स जयतु गुरुः
॥१३३।।
लश.
.
॥१३४॥
॥१३५।।
॥१३६॥
तद्गुणः
अष्टाभिः सुविशिष्टैः शिष्टैः शिष्यैरलङ्कृतं सुगुरुम् अष्टदलकमलबुद्ध्या शिरसि बुधा धारयन्ति मुदा
॥१३७॥
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org