SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ॥१३०|| ॥१३॥ ॥१३२॥ अवज्ञा गुरुवर ! गुणरत्नानां रोहणपर्वतसमानमाप्य त्वाम् । मयका द्वित्रगुणा अपि नाऽवाप्ता, मन्दभाग्योऽहम् अवज्ञा - २ चित्तविशोधकमपि हित-बोधं श्रीनेमिसूरिराजस्य । यदि गृह्णाति न कश्चन, का हानिरतो गुरोरस्य ? अनुज्ञा आशासे बधिरत्वं, धीरोत्तम ! गुरुवरेण्य ! येनाऽहम् । खलविहितत्वद्गर्हा-श्रवणाऽनों भवेयं वै लेशः यद्यपि भवत्यधैर्यं न गुणो, गुरुवर ! तथापि युष्माकम् । अद्भुतचरितं श्रोतुं मय्युत्के स गुण इव भाति लेशः - २ कीर्तिर्गता भवन्तं त्यक्त्वा गुरुगुणगणोरु ! गुरुवर्य ! । भवतोपार्जितमनसिजविजयस्य समस्ति फलमेतत् मुद्रा भङ्क्तुं ददाति न रथं यद्बलतश्चलति चपलमेव रथः । आनन्दयतु श्रीजिन-शासनरथचक्रनेमिरसौ रत्नावली मिथ्यात्वध्वान्तार्कः प्रथितकविर्दोषचन्द्रमोराहुः । मङ्गलरूपश्च बुधो भव्याब्जाब्जः स जयतु गुरुः ॥१३३।। लश. . ॥१३४॥ ॥१३५।। ॥१३६॥ तद्गुणः अष्टाभिः सुविशिष्टैः शिष्टैः शिष्यैरलङ्कृतं सुगुरुम् अष्टदलकमलबुद्ध्या शिरसि बुधा धारयन्ति मुदा ॥१३७॥ ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy