________________
॥१३८॥
॥१३९।।
R
॥१४०॥
॥१४॥
पूर्वरूपम् देहावृतमपि रूपं निजात्मनो बोधदीपकेन भवान् । भिन्न प्रतीतवानिति नेमिगुरो ! हारि तव सर्वम्
पूर्वरूपम् - २ अस्तमितेषु समेषु युगप्रधानोपमेषु पूज्येषु । अपि नेमिसूरिदीपो द्योतितवान् शासनद्यां सः
अतद्गुणः जिनशासनानुरागो यद्यपि भरितस्तवाऽस्थिमज्जासु । नश्वरता च कुगन्ध-स्तथापि न प्रापि तेन, चित्रमिदम्
अनुगुणः निसर्गतोऽसि नृरत्नं तत्र च गुरुवृद्धिचन्द्रमणिकारैः । मलमपहृत्य विनिहितं तेजोऽपूर्वं ततोऽवशिष्टं किम् ? ।।
मीलितम् उज्ज्वलतेजःपुञ्ज-श्लिष्टं भवतां यशोंऽशुराशिमिह । कोऽपि विवेक्तुं नाऽलं, गुरुवर ! कः पुण्यपुञ्जोऽयम् !
सामान्यम् श्रीनेमिसूरिचरणा-म्भोजरजःकान्तपुण्यभूमितले । अवकीर्णोऽपि न गम्य-स्तदीयपुण्याणुसंघातः
उन्मीलितम् प्रसरत्यपि दशदिक्षु सूर्यकरैः सह भवद्यशःप्रकरः । उष्णाऽनुष्णत्वाभ्यां बोधन्ति बुधास्तयोर्भेदम्
विशेषकः गुरुदेवनेमिसूरे-रुपदेशदिवाकरे प्रसृमरेऽत्र । सत्कर्माऽसत्कर्मसु विसदृशता लक्षिता लोकैः
॥१४२॥
॥१४३॥
॥१४४||
॥१४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org