________________
अर्थापत्तिः
भवताऽऽन्तररिपुवृन्दं निर्जितमूर्जितनिजात्मवीर्येण । अथ शासनमत्सरिणां गुरुवर ! कतरत्तु सामर्थ्यम् ! काव्यलिङ्गम्
रे रे मनोभव ! पराभव मनो मा ममाऽतिनिर्मम रे ! । निकटेऽस्ति तव विनाशो, नेमिगुरोः स्वीकृतं मया शरणम् अर्थान्तरन्यासः
श्रीनेमिसूरिराजैः समर्पितं जीवनं निजं निखिलम् । जिनशासनसेवायां, सत्कर्मार्थं जनुः सतां भवति विकस्वरम्
श्री मिसूरिगुरुभिः क्लेशाः शमिता अनेकसङ्घानाम् । शान्तिप्रिया हि ऋषयो ब्रह्मर्षिवसिष्ठवन्नियतम् प्रौढोक्तिः
श्रीहीर-सेन-देवा-चार्याणां चैव विजयसिंहानाम् । समता-प्रताप-पुण्या-ऽऽराधनकणनिर्मितो नेमिः
सम्भावना
गुरुवर! भवदुपमानं चेत् सृष्टौ विश्वसृट् सृजेन्नूत्नम् । सकलविलक्षणतेजा-स्तर्द्युपमेयो भवेत्तु भवान्
मिथ्याध्यवसितिः
दिनकरकरनिकरं यो गणयेन्निपुणो गुणी करग्राहम् । सुकरं तस्य प्रयातुं नेमिगुरोर्गुणतरङ्गिणीतीरम्
ललितम् शारदशशाङ्कमण्डल- माच्छादियतुं निजैः करतलैस्ते । अश्रान्तं प्रयतन्ते नेमिगुरो ! त्वद्विरोधिजनाः
Jain Education International
२८
For Private & Personal Use Only
॥११४॥
॥११५॥
॥ ११६ ॥
॥११७॥
॥११८॥
॥११९॥
॥१२०॥
॥१२१॥
www.jainelibrary.org