SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ॥१०६॥ ॥१०७|| ॥१०८॥ ॥१०९।। परिसङ्ख्या गच्छति दाहकभावं दिनकरतापो न तु प्रतापस्ते । गुरुवर ! यथा यथा किल, वृद्धिं लभते तथा तथैवाऽयम् विकल्पः अयि दुःखतप्त चेतन ! संक्लिश्यसि किं भयेन ममतायाः ? दुःखहरं नेमिगुरोः कुरुष्व शरणं स्मरणमथवा विकल्पः - २ भवतु मदीये चित्ते संक्लेशो मोहसम्भवः सभवः । अथवा नेमिगुरोर्भाव-संक्लेशहरं चरणशरणम् समुच्चयः यस्योपरि ते गुरुवर ! निपतति दृष्टिः कृपाम्बुवृष्टिमयी । तुष्यति तृप्यति पुष्यति भवति स्वच्छं च तस्य मनः समुच्चयः - २ तीर्थोद्धारे प्रीति-भवभीतिश्चाऽहितेऽनुकम्पैव । प्रवचनरागः प्रबलो, विशदयति महात्मतां गुरो ! भवतः कारकदीपकम् त्वन्नामश्रवणादपि पापासक्ता जना गुरुवरेण्य ! क्षुभ्यन्ति बिभ्यति तत-स्त्यजन्ति निजदूषिताचारम् समाधिः प्राणान्तेप्युद्धार्यं “कापरडा"-तीर्थमिति विनिश्चितवान् । गुरुवर ! भवांस्तदैव च, मरणभयमपगतं भवन्मनसः प्रत्यनीकम् वसुधातले विहरता सुधांशुरक्षीणतागुणेनैव । गुरुवर ! भवताऽपास्त-स्तत इव गगनेऽयमारूढः ॥११०|| ॥१११।। ॥११२॥ ॥११३॥ २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy