________________
कारणमाला
सत्सङ्गेन सुमार्गा-नुसरणमथ तेन पुण्ययोगः स्यात् । पुण्येन नेमिगुरुपदसेवाऽथ तयाऽभिलषितसम्प्राप्तिः ॥
एकावलिः निःस्पृहता निर्देन्या, दैन्याभावोऽतितेजसा ज्वलितः । तेजः शमरसरसितं, यस्मिन् विलसन्ति तं स्तुवे नेमिम् मालादीपकम्
मनसि मनसिजाद् भीति-र्मनो हि तन्नाशिगुरुपदे रमते । नेमिगुरो ! भयरहितं मनोरमं देहि परमसुखम्
सार:
अस्त्युन्नतो हिमाद्रि-स्ततोऽपि जलदस्ततोऽपि नेमिगुरोः । प्रतिभाभरः शमसुधां वर्षन् भुवनेऽत्र भव्यतरः
यथासङ्ख्यम्
कुगुणान् गुणान् गुणज्ञान् शोषयति च पोषयति च तोषयति । यतिततिपतिरतिकुमति-नैमिगुरुर्यः श्रिये सोऽस्तु पर्याय:
प्रथमं हेमाचार्यं तदनु श्रीहीरविजयसूरीन्द्रम् । प्रवचनप्रभावकश्रीः श्रिता ततो नेमिसूरीशम् पर्यायः - २
प्रथमं सूरिप्रवरः, शासनसम्राट् ततोऽभवत् पुण्यैः । तदनु च जगद्गुरुतया, प्राप्तः ख्यातिं गुरुर्नेमिः परिवृत्ति:
दत्वा जलाञ्जलिं किल ममतायै, साम्यसागरो येन ॥ सम्प्राप्तः, स्याद् भूत्यै विभूतिमान्नेमिसूरिः सः
Jain Education International
२६
For Private & Personal Use Only
॥९८।।
॥९९॥
॥१००॥
॥१०१॥
॥१०२॥
॥१०३॥
॥१०४॥
॥१०५॥
www.jainelibrary.org