________________
॥९०||
॥९
॥
॥९२॥
॥९३॥
अधिकम् गुरुवर! भवतो हृदये-ऽनुपमेयाऽमेयसद्गुणा मान्ति । किन्तु न मान्तीव कृपा, व्याप्ता विश्वेऽत्र विश्वस्मिन्
अधिकम् - २ परकीयगुणाणुरपि युष्मच्चित्ते शिलोच्चयीभवति । श्रीनेमिसूरिगुरुवर ! चरितं तव चारुताभरितम्
अल्पम् दोषकणोऽपि परेषां, सूक्ष्मायामपि न युष्मदीयायाम् । दृष्टावलं प्रवेष्टुं, गुरुवर ! महतो महीयोऽदः
अन्योऽन्यम् नेमिगुरोः शिष्यचयो, गुरुभक्त्या प्रीणयति यथा स्वगुरुम् । वात्सल्यवर्षणेना-ऽऽनन्दयति तथैव सोऽपि शिष्यगणम्
विशेषः त्वदभावेऽपि त्वत्कृत-सुकृतानां तीर्थरक्षणादीनाम् । प्रह्वीकरोति गाथा गुरुवर ! सहृदयहृदयानि भव्यानाम्
विशेषः - २ तीर्थे तीर्थे गुरुवर ! परोक्षरूपेण दृश्यते हि भवान् । रक्षोद्धारविकासा-दिककारी भूरितीर्थानाम्
विशेषः - ३ नेमिगुरूणां चरणा-वुपासमानेन शिष्यवृन्देन । ईप्सितप्राप्त्या क्लृप्तं "कल्पद्रुरुपासितोऽस्माभिः"
व्याघातः ये विषया आनन्दं ददतेऽखिललोकमानसाय सदा । तानेव “दुःखदास्ते" कृत्वेति त्यक्तवान् भवांश्चित्रम्
॥९४॥
॥९५॥
॥९६॥
॥९७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org