SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ॥९०|| ॥९ ॥ ॥९२॥ ॥९३॥ अधिकम् गुरुवर! भवतो हृदये-ऽनुपमेयाऽमेयसद्गुणा मान्ति । किन्तु न मान्तीव कृपा, व्याप्ता विश्वेऽत्र विश्वस्मिन् अधिकम् - २ परकीयगुणाणुरपि युष्मच्चित्ते शिलोच्चयीभवति । श्रीनेमिसूरिगुरुवर ! चरितं तव चारुताभरितम् अल्पम् दोषकणोऽपि परेषां, सूक्ष्मायामपि न युष्मदीयायाम् । दृष्टावलं प्रवेष्टुं, गुरुवर ! महतो महीयोऽदः अन्योऽन्यम् नेमिगुरोः शिष्यचयो, गुरुभक्त्या प्रीणयति यथा स्वगुरुम् । वात्सल्यवर्षणेना-ऽऽनन्दयति तथैव सोऽपि शिष्यगणम् विशेषः त्वदभावेऽपि त्वत्कृत-सुकृतानां तीर्थरक्षणादीनाम् । प्रह्वीकरोति गाथा गुरुवर ! सहृदयहृदयानि भव्यानाम् विशेषः - २ तीर्थे तीर्थे गुरुवर ! परोक्षरूपेण दृश्यते हि भवान् । रक्षोद्धारविकासा-दिककारी भूरितीर्थानाम् विशेषः - ३ नेमिगुरूणां चरणा-वुपासमानेन शिष्यवृन्देन । ईप्सितप्राप्त्या क्लृप्तं "कल्पद्रुरुपासितोऽस्माभिः" व्याघातः ये विषया आनन्दं ददतेऽखिललोकमानसाय सदा । तानेव “दुःखदास्ते" कृत्वेति त्यक्तवान् भवांश्चित्रम् ॥९४॥ ॥९५॥ ॥९६॥ ॥९७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy