SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ असङ्गतिः - ३ गुरुवर ! भवदीयं खलु निखिलं लोकोत्तरं कथं वर्ण्यम् ? | तीर्थोन्नतिप्रवृत्तः कृतवान् स्वात्मोन्नतिं हि भवान् विषमम् शासनसम्राजां क्वा -ऽतुलनिर्मलबुद्धिबलविलासः सः? । क्वाऽप्युत्सूत्रनिरूपण - दक्षा विद्वेषिणो वराकास्ते ? विषमम् - २ गुरुवर ! तवाऽनुशिष्टिः कठिन- कठोराऽपि शिष्यहृदयेषु । सद्भावसौकुमार्यं जनयत्येतत् परं विरलम् विषमम् ३ " मुनिरेष, नैव हिंस्यात् कमपी" ति विभाव्य दुर्गुणौघस्त्वाम् उत्कः श्रयितुं गुरुवर!, त्वया तु निर्मूलनं कृतं तस्य समम् हृदयमतीव सुकोमल-मथ तत्र कृपाऽपि राजते परमा । अनुरूप एव गुरुवर ! संयोगस्त्वयि हृदय - - दययोः समम् - २ गुरुवर ! सागरतीरे मधुपुर्यामाप्तजन्मनो भवतः । युक्ता गभीरमा किल धिक्कृततुच्छत्वमहिमेयम् समम् - ३ भवभीतिविशरणार्थ- मितस्ततो भ्राम्यता मयाऽकस्मात् । प्राप्तं विशिष्टशरणं नेमिगुरूणां भवापहरम् । विचित्रम् श्रीजिनवचने भगवति, करोति रतिमाप्तुमेव भवविरतिम् । योऽसौ नेमियतिपति-दुर्गतिप्रतिबन्धको जयति Jain Education International २४ For Private & Personal Use Only ॥८२॥ ॥८३॥ ॥८४॥ ॥८५॥ ॥८६॥ 112011 ॥८८॥ ॥८९॥ www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy