Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
॥१०६॥
॥१०७||
॥१०८॥
॥१०९।।
परिसङ्ख्या गच्छति दाहकभावं दिनकरतापो न तु प्रतापस्ते । गुरुवर ! यथा यथा किल, वृद्धिं लभते तथा तथैवाऽयम्
विकल्पः अयि दुःखतप्त चेतन ! संक्लिश्यसि किं भयेन ममतायाः ? दुःखहरं नेमिगुरोः कुरुष्व शरणं स्मरणमथवा
विकल्पः - २ भवतु मदीये चित्ते संक्लेशो मोहसम्भवः सभवः । अथवा नेमिगुरोर्भाव-संक्लेशहरं चरणशरणम्
समुच्चयः यस्योपरि ते गुरुवर ! निपतति दृष्टिः कृपाम्बुवृष्टिमयी । तुष्यति तृप्यति पुष्यति भवति स्वच्छं च तस्य मनः
समुच्चयः - २ तीर्थोद्धारे प्रीति-भवभीतिश्चाऽहितेऽनुकम्पैव । प्रवचनरागः प्रबलो, विशदयति महात्मतां गुरो ! भवतः
कारकदीपकम् त्वन्नामश्रवणादपि पापासक्ता जना गुरुवरेण्य ! क्षुभ्यन्ति बिभ्यति तत-स्त्यजन्ति निजदूषिताचारम्
समाधिः प्राणान्तेप्युद्धार्यं “कापरडा"-तीर्थमिति विनिश्चितवान् । गुरुवर ! भवांस्तदैव च, मरणभयमपगतं भवन्मनसः
प्रत्यनीकम् वसुधातले विहरता सुधांशुरक्षीणतागुणेनैव । गुरुवर ! भवताऽपास्त-स्तत इव गगनेऽयमारूढः
॥११०||
॥१११।।
॥११२॥
॥११३॥
२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128