Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 37
________________ असङ्गतिः - ३ गुरुवर ! भवदीयं खलु निखिलं लोकोत्तरं कथं वर्ण्यम् ? | तीर्थोन्नतिप्रवृत्तः कृतवान् स्वात्मोन्नतिं हि भवान् विषमम् शासनसम्राजां क्वा -ऽतुलनिर्मलबुद्धिबलविलासः सः? । क्वाऽप्युत्सूत्रनिरूपण - दक्षा विद्वेषिणो वराकास्ते ? विषमम् - २ गुरुवर ! तवाऽनुशिष्टिः कठिन- कठोराऽपि शिष्यहृदयेषु । सद्भावसौकुमार्यं जनयत्येतत् परं विरलम् विषमम् ३ " मुनिरेष, नैव हिंस्यात् कमपी" ति विभाव्य दुर्गुणौघस्त्वाम् उत्कः श्रयितुं गुरुवर!, त्वया तु निर्मूलनं कृतं तस्य समम् हृदयमतीव सुकोमल-मथ तत्र कृपाऽपि राजते परमा । अनुरूप एव गुरुवर ! संयोगस्त्वयि हृदय - - दययोः समम् - २ गुरुवर ! सागरतीरे मधुपुर्यामाप्तजन्मनो भवतः । युक्ता गभीरमा किल धिक्कृततुच्छत्वमहिमेयम् समम् - ३ भवभीतिविशरणार्थ- मितस्ततो भ्राम्यता मयाऽकस्मात् । प्राप्तं विशिष्टशरणं नेमिगुरूणां भवापहरम् । विचित्रम् श्रीजिनवचने भगवति, करोति रतिमाप्तुमेव भवविरतिम् । योऽसौ नेमियतिपति-दुर्गतिप्रतिबन्धको जयति Jain Education International २४ For Private & Personal Use Only ॥८२॥ ॥८३॥ ॥८४॥ ॥८५॥ ॥८६॥ 112011 ॥८८॥ ॥८९॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128