Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
|७४||
॥७५॥
॥७६॥
॥७७॥
विभावना - ३ पल्लवयति पाषाणान् यद्वागमृतं तिरस्कृतवदनृतम् मङ्गलवचनाऽकिञ्चन-मुख्यः सौख्याय स गुरुः स्तात्
विभावना - ४ गुरुवचनश्रवणादनु-भूयत इह शर्करारसो मधुरः । श्रीनेमिवदनचन्द्रात् तिग्मा दीप्तिः समुद्भवति, चित्रम् !
विभावना -५ युष्मत्कृतेन तीर्थो-द्धरणेनाऽकारि युष्मदुद्धारः । चित्रं महतामर्थस्तैरेव कृतात् सरति कार्यात्
विभावना -६ दृष्टा नदी गिरिभवा क्वचनापि गिरिनदीभवो नाऽऽप्तः । किन्त्वद्य नेमिगुरुवाग-नद्याः पुण्याद्रिरुद्गतश्चित्रम्
विशेषोक्तिः सत्यपि बाहुल्ये खलु प्रत्यूहानां विरोधिनां चैव। नाऽऽपि विफलता स्वीये सत्कर्मणि येन, गुरुरसौ जयतात्
असम्भवः तीर्थसमूहं प्रत्नं पुनरुद्धर्ता स्वकीयप्राणपणैः । जङ्गमतीर्थसमोऽभूद्, गुरुरिति केनैष्यतीह विश्वास्यम् ?
असङ्गतिः त्वद्वाक्सुधाभिषेको जातो मच्छोत्रयोः प्रभो ! किन्तु । दुर्गुणविषप्रभावा-न्मुक्तं मच्चेतसा तु, चित्रमिदम्
असङ्गतिः - २ स्वीयमनोभुवि कर्तुं, ज्ञानालोकं त्वया प्रवृत्तेन । विहितः स एव शिष्य-स्वान्तेष्वद्भुतमदो गुरो ! भवतः
॥७८॥
॥७९॥
॥८
॥
॥८
॥
२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128