Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
-
॥५८॥
॥५९।।
॥६०॥
॥६
॥
श्लेषः हरति मनोभवभेदी सभाजनं सद्गुणव्रजस्याऽर्हन् । सहितश्चित्तविशुद्ध्या बोधिं विदधातु गुरुनेमिः
श्लेषः - २ यः सन्मानसहंसो हंसोऽपि च भव्यपुष्करे भवति । स शिवोभयदो भवतु सदायतिर्नेमिसूरीशः
अप्रस्तुतप्रशंसा गुरुदेवाऽऽदाय तव प्रदीप्ततेजःकणानिमे किरणाः । उष्णा अर्यम्णः खलु सञ्जाता एवमाभाति
अप्रस्तुतप्रशंसा - २ तेजोऽस्य चेदसह्यं पूष्णो दर्पण किं तदा, ऽयं चेत् । अभिलषितार्थप्रदस्तद् वृक्षत्वं भवतु कल्पतरोः
प्रस्तुताङ्कुरः रे रे चकोर-चेतः, पूर्णेन्दुश्चेल्लसत्यसौ सुगुरुः। हन्ताऽष्टमीन्दावगुरौ गाढासक्तिस्तवेयं का?
प्रस्तुताङ्कुरः - २ भो भाविका ! भवद्भि-मिथ्यात्वाक्रान्तचेतसो गुरवः । सेव्यन्ते कथमिव? यदि नेमिरसौ विद्यते सुगुरुः
पर्यायोक्तम् जीर्णं प्रलं तीर्थं कदम्बगिरिनामकं समुद्धृतवान् । यस्तं प्रणौमि भक्त्या, शरणीकृततच्चरणयुगलः
व्याजस्तुतिः तेजस्विताऽत्रभवतां केयं गुरुराज ! यद् विरोधिजनाः । दृश्यन्ते समदृष्ट्या क्रियते तेषु च दयावृष्टिः
॥६२।।
॥६३॥
॥६४।।
॥६५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128