Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 32
________________ ॥४२॥ ॥४३॥ ॥४४॥ ॥४५॥ आवृत्तिदीपकम् हरति मनांसि जनाना-मुत्कृष्टा चरणपद्धतिर्यस्य । हरति च यो मारजये, जयेत्स सूरीश्वरो जगत्पूज्यः __ आवृत्तिदीपकम् - २ शान्ति यान्ति मुनिजना व्रजन्ति निश्चिन्ततां सकलसङ्घाः । श्रीनेमिसूरिराजे नेतृत्वं कुर्वतीह सङ्घस्य आवृत्तिदीपकम् - ३ रञ्जयतु नेमिसूरे-र्गुणगानं मानसं गुणिजनानाम् । रञ्जयतु च तच्चरितं निरतीचारं दयासारम् प्रतिवस्तूपमा अष्टाङ्गो योगो यदि प्रसाध्यते तर्हि यच्छति स सिद्धिम् । शिष्याष्टककलितोऽयं प्रसेव्यते यदि, ददाति धर्मं तत् । दृष्टान्तः जिनशासनाधिपत्यं कर्तुं श्रीनेमिसूरिरेवाऽलम् । सकलकुवलयोल्लासं विधुरेव विभातुमिह शक्तः निदर्शना यन्नेमिसूरिभगव-च्छासनपरिपालनं विनेयकृतम् । तद् बालस्याऽऽश्रवणं स्वमातुरुत्सङ्गकेऽभयदम् निदर्शना - २ गुरुदेव ! मत्कं भव्यं मुखमण्डलं बिभर्तीह । वनराजवदनशोभा विलक्षणं ही सतां सकलम् निदर्शना - ३ यः स्पर्धेत बलवता स पतेदिति बोधयन्त एतेऽद्य । सङ्घद्वेषिमनुष्याः पतन्ति गुरुनेमिपादयुगे ॥४६॥ ॥४७॥ ॥४८॥ ॥४९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128