Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 30
________________ ॥२६॥ ॥२७॥ ॥२८॥ ॥२९॥ कैतवापह्नुतिः जिनवचनोपवनान्त-विकसितसुरभितसुचरितपुष्पाणि । नेमिगुरोर्वचनमिषाद् वर्षन्ति श्रोतृकर्णेषु उत्प्रेक्षा सद्गुणसमुद्रमथनं कृत्वाऽऽप्य कृपामृतं प्रपीय च तत् । नेमिरभूद् भूमितले शङ्केऽभिनवः सुधांशुरसौ उत्प्रेक्षा - २ श्रीनेमेरकलङ्क प्रकाशधर्मत्वमनुपमं वीक्ष्य । तदवाप्तुमिव तपस्यति शशाङ्क आकाशमण्डपेऽद्यापि रूपकातिशयोक्तिः यत्स्पर्शन-दर्शनतः स्मरणादपि पापकर्दमः शुष्येत् । शुद्धयेच्चित्तं च नृणां, तज्जङ्गमतीर्थमभिवन्दे सापह्नवातिशयोक्तिः गुरुदेव ! तावकीने पीनेऽदीने ह्यगाधहद्देशे । प्रतिष्ठितं गाम्भीर्य, मूढास्तु तदर्णवेऽनुमिन्वन्ति भेदकातिशयोक्तिः लोकोत्तरः प्रतापो-ऽनुपमेया ब्रह्मचर्यनिष्ठा च । भवभीरुताऽप्यनन्या, सर्वमसामान्यमस्य गुरोः सम्बन्धातिशयोक्तिः यद्ब्रह्मचर्यदीप्त्या विश्वं देदीप्यते ज्वलज्ज्योतिः । तं प्रणिपतामि नेमि मुनिमण्डलमौलिमुकुटसमम् असम्बन्धातिशयोक्तिः नेमिगुरो ! तव कीर्ति-दिशि दिशि पर्यटति तेन तद्गानम् । नैव करोमि, न वयं स्वैरत्वं यत् कदाचिदपि ॥३०॥ ॥३१॥ ॥३२॥ ॥३३॥ १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128