Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 33
________________ ॥५०॥ ॥५१॥ ॥५२॥ ॥५३॥ निदर्शना - ४ उपशमयति सन्तापं शरणगतानामसौ गुरुर्नेमिः । महदाश्रयः सदैव हि योगक्षेमद इति प्रथयन् व्यतिरेकः जयतु स नेमिगुरुवरो बोधतटीप्रकटनोऽप्रकम्प्रश्च । प्रतिभोत्तुङ्गो नग इव किन्तु लसच्चेतनाकलितः सहोक्तिः आवृण्वन्ति समग्रं भारतवर्षं यदीयसुकृतानि । निर्मलयशसा साकं स नेमिसूरिः श्रियेऽस्माकम् विनोक्तिः नेमिगुरूणां गुरुगुण-वर्णनमाणितं न येनेह। तस्य कृतार्थमपि जनु-र्न चमत्कुरुते मदीयमनः विनोक्तिः - २ यदपि गुरुवर! भवतां स्वान्तं गुणकान्तमथ प्रकृतिशान्तम् । तदपि विना सङ्क्लेशं तद् राजति कान्तशान्ततरम् समासोक्तिः "अरुणोऽयं परिकुप्यति तमसे, प्रतिबोधयति च कमलानि ।" कल्पन्ते नेमिगुरोः शिष्या इति वीक्ष्य गुरुचरितम् परिकरः तीर्थानां जीर्णानां हृदयानामपि च पापशीर्णानाम् । उद्धारकः स नेमिः स्मरतापादुद्धरत्वथ माम् परिकराङ्कुरः अनुशास्ति जैनाशासन-साम्राज्यं चाऽधिपत्यमपि कुरुते । श्रीसङ्घस्याऽप्रतिमं "शासनसम्राट" सदा जयतात् ॥५४|| ॥५५॥ ॥५६॥ ॥५७|| २० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128