________________
॥५०॥
॥५१॥
॥५२॥
॥५३॥
निदर्शना - ४ उपशमयति सन्तापं शरणगतानामसौ गुरुर्नेमिः । महदाश्रयः सदैव हि योगक्षेमद इति प्रथयन्
व्यतिरेकः जयतु स नेमिगुरुवरो बोधतटीप्रकटनोऽप्रकम्प्रश्च । प्रतिभोत्तुङ्गो नग इव किन्तु लसच्चेतनाकलितः
सहोक्तिः आवृण्वन्ति समग्रं भारतवर्षं यदीयसुकृतानि । निर्मलयशसा साकं स नेमिसूरिः श्रियेऽस्माकम्
विनोक्तिः नेमिगुरूणां गुरुगुण-वर्णनमाणितं न येनेह। तस्य कृतार्थमपि जनु-र्न चमत्कुरुते मदीयमनः
विनोक्तिः - २ यदपि गुरुवर! भवतां स्वान्तं गुणकान्तमथ प्रकृतिशान्तम् । तदपि विना सङ्क्लेशं तद् राजति कान्तशान्ततरम्
समासोक्तिः "अरुणोऽयं परिकुप्यति तमसे, प्रतिबोधयति च कमलानि ।" कल्पन्ते नेमिगुरोः शिष्या इति वीक्ष्य गुरुचरितम्
परिकरः तीर्थानां जीर्णानां हृदयानामपि च पापशीर्णानाम् । उद्धारकः स नेमिः स्मरतापादुद्धरत्वथ माम्
परिकराङ्कुरः अनुशास्ति जैनाशासन-साम्राज्यं चाऽधिपत्यमपि कुरुते । श्रीसङ्घस्याऽप्रतिमं "शासनसम्राट" सदा जयतात्
॥५४||
॥५५॥
॥५६॥
॥५७||
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org