SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ॥५०॥ ॥५१॥ ॥५२॥ ॥५३॥ निदर्शना - ४ उपशमयति सन्तापं शरणगतानामसौ गुरुर्नेमिः । महदाश्रयः सदैव हि योगक्षेमद इति प्रथयन् व्यतिरेकः जयतु स नेमिगुरुवरो बोधतटीप्रकटनोऽप्रकम्प्रश्च । प्रतिभोत्तुङ्गो नग इव किन्तु लसच्चेतनाकलितः सहोक्तिः आवृण्वन्ति समग्रं भारतवर्षं यदीयसुकृतानि । निर्मलयशसा साकं स नेमिसूरिः श्रियेऽस्माकम् विनोक्तिः नेमिगुरूणां गुरुगुण-वर्णनमाणितं न येनेह। तस्य कृतार्थमपि जनु-र्न चमत्कुरुते मदीयमनः विनोक्तिः - २ यदपि गुरुवर! भवतां स्वान्तं गुणकान्तमथ प्रकृतिशान्तम् । तदपि विना सङ्क्लेशं तद् राजति कान्तशान्ततरम् समासोक्तिः "अरुणोऽयं परिकुप्यति तमसे, प्रतिबोधयति च कमलानि ।" कल्पन्ते नेमिगुरोः शिष्या इति वीक्ष्य गुरुचरितम् परिकरः तीर्थानां जीर्णानां हृदयानामपि च पापशीर्णानाम् । उद्धारकः स नेमिः स्मरतापादुद्धरत्वथ माम् परिकराङ्कुरः अनुशास्ति जैनाशासन-साम्राज्यं चाऽधिपत्यमपि कुरुते । श्रीसङ्घस्याऽप्रतिमं "शासनसम्राट" सदा जयतात् ॥५४|| ॥५५॥ ॥५६॥ ॥५७|| २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy