SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ - - ॥५८॥ ॥५९।। ॥६०॥ ॥६ ॥ श्लेषः हरति मनोभवभेदी सभाजनं सद्गुणव्रजस्याऽर्हन् । सहितश्चित्तविशुद्ध्या बोधिं विदधातु गुरुनेमिः श्लेषः - २ यः सन्मानसहंसो हंसोऽपि च भव्यपुष्करे भवति । स शिवोभयदो भवतु सदायतिर्नेमिसूरीशः अप्रस्तुतप्रशंसा गुरुदेवाऽऽदाय तव प्रदीप्ततेजःकणानिमे किरणाः । उष्णा अर्यम्णः खलु सञ्जाता एवमाभाति अप्रस्तुतप्रशंसा - २ तेजोऽस्य चेदसह्यं पूष्णो दर्पण किं तदा, ऽयं चेत् । अभिलषितार्थप्रदस्तद् वृक्षत्वं भवतु कल्पतरोः प्रस्तुताङ्कुरः रे रे चकोर-चेतः, पूर्णेन्दुश्चेल्लसत्यसौ सुगुरुः। हन्ताऽष्टमीन्दावगुरौ गाढासक्तिस्तवेयं का? प्रस्तुताङ्कुरः - २ भो भाविका ! भवद्भि-मिथ्यात्वाक्रान्तचेतसो गुरवः । सेव्यन्ते कथमिव? यदि नेमिरसौ विद्यते सुगुरुः पर्यायोक्तम् जीर्णं प्रलं तीर्थं कदम्बगिरिनामकं समुद्धृतवान् । यस्तं प्रणौमि भक्त्या, शरणीकृततच्चरणयुगलः व्याजस्तुतिः तेजस्विताऽत्रभवतां केयं गुरुराज ! यद् विरोधिजनाः । दृश्यन्ते समदृष्ट्या क्रियते तेषु च दयावृष्टिः ॥६२।। ॥६३॥ ॥६४।। ॥६५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy