________________
-
॥६६॥
॥६७॥
॥६८॥
॥६९॥
व्याजस्तुतिः - २ गायसि गुणां, श्च प्रथयसि सच्चरितं, रटसि नाम नेमिगुरोः । जिह्वे ! कुत इदमाप्तं भाग्यं? वद मामदृष्टगुरुम्
व्याजनिन्दा नेमगुिरो ! क्रूरोऽयं कर्मनृपो यत्त्वदीयपत्कजयोः । सेवां नैवाऽदान्मां त्वस्वर्गाप्तेरनु धृताङ्गम्
आक्षेपः बन्धो ! सिन्धोस्तीरे-ऽन्वेष्टुं रत्नानि चल वयं यामः । अथवाऽलं तेन यतो गुणरत्नाब्धिः समस्त्ययं नेमिः
। आक्षेपः - २ नेमिर्नहि धर्मगुरुः किन्त्वास्ते ब्रह्मतेजसः प्रतिमा। ननु नैष प्रतिमाऽपि तु सत्त्वगुणस्तत्त्वतो जीवन्
आक्षेपः -३ कुरु कुरु दुर्जन ! गहीँ गुणार्हगुरुनेमिसूरिणो नितराम् । सन्तस्त्वत्तो बिभ्यतु त्यजन्तु मैत्री च तव कामम्
विरोधाभासः गुरुरप्यगुरुः क्लेशैः समोऽपि यो राजतेऽसमो बुद्ध्या । अममोऽपि च यः, स मम, प्रगुरुप्रगुरुप्रगुरुरवतात्
विभावना सैन्यं न मन्त्रिणो नहि नहि कोशो नाऽपि शस्त्रमस्त्रं वा । तदपि पराजितमदनः सूरिषु राजा जयत्येषः
विभावना - २ नाशितवाननतिरुषा रोषादीन् षड् रिपून् शमीशो यः । मान्योऽसामान्यगुणो धन्योऽनन्यः स मे गुरुर्जयतात्
।।७०।।
॥७९॥
॥७२॥
॥७३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org