________________
॥४२॥
॥४३॥
॥४४॥
॥४५॥
आवृत्तिदीपकम् हरति मनांसि जनाना-मुत्कृष्टा चरणपद्धतिर्यस्य । हरति च यो मारजये, जयेत्स सूरीश्वरो जगत्पूज्यः
__ आवृत्तिदीपकम् - २ शान्ति यान्ति मुनिजना व्रजन्ति निश्चिन्ततां सकलसङ्घाः । श्रीनेमिसूरिराजे नेतृत्वं कुर्वतीह सङ्घस्य
आवृत्तिदीपकम् - ३ रञ्जयतु नेमिसूरे-र्गुणगानं मानसं गुणिजनानाम् । रञ्जयतु च तच्चरितं निरतीचारं दयासारम्
प्रतिवस्तूपमा अष्टाङ्गो योगो यदि प्रसाध्यते तर्हि यच्छति स सिद्धिम् । शिष्याष्टककलितोऽयं प्रसेव्यते यदि, ददाति धर्मं तत् ।
दृष्टान्तः जिनशासनाधिपत्यं कर्तुं श्रीनेमिसूरिरेवाऽलम् । सकलकुवलयोल्लासं विधुरेव विभातुमिह शक्तः
निदर्शना यन्नेमिसूरिभगव-च्छासनपरिपालनं विनेयकृतम् । तद् बालस्याऽऽश्रवणं स्वमातुरुत्सङ्गकेऽभयदम्
निदर्शना - २ गुरुदेव ! मत्कं भव्यं मुखमण्डलं बिभर्तीह । वनराजवदनशोभा विलक्षणं ही सतां सकलम्
निदर्शना - ३ यः स्पर्धेत बलवता स पतेदिति बोधयन्त एतेऽद्य । सङ्घद्वेषिमनुष्याः पतन्ति गुरुनेमिपादयुगे
॥४६॥
॥४७॥
॥४८॥
॥४९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org