SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ॥४२॥ ॥४३॥ ॥४४॥ ॥४५॥ आवृत्तिदीपकम् हरति मनांसि जनाना-मुत्कृष्टा चरणपद्धतिर्यस्य । हरति च यो मारजये, जयेत्स सूरीश्वरो जगत्पूज्यः __ आवृत्तिदीपकम् - २ शान्ति यान्ति मुनिजना व्रजन्ति निश्चिन्ततां सकलसङ्घाः । श्रीनेमिसूरिराजे नेतृत्वं कुर्वतीह सङ्घस्य आवृत्तिदीपकम् - ३ रञ्जयतु नेमिसूरे-र्गुणगानं मानसं गुणिजनानाम् । रञ्जयतु च तच्चरितं निरतीचारं दयासारम् प्रतिवस्तूपमा अष्टाङ्गो योगो यदि प्रसाध्यते तर्हि यच्छति स सिद्धिम् । शिष्याष्टककलितोऽयं प्रसेव्यते यदि, ददाति धर्मं तत् । दृष्टान्तः जिनशासनाधिपत्यं कर्तुं श्रीनेमिसूरिरेवाऽलम् । सकलकुवलयोल्लासं विधुरेव विभातुमिह शक्तः निदर्शना यन्नेमिसूरिभगव-च्छासनपरिपालनं विनेयकृतम् । तद् बालस्याऽऽश्रवणं स्वमातुरुत्सङ्गकेऽभयदम् निदर्शना - २ गुरुदेव ! मत्कं भव्यं मुखमण्डलं बिभर्तीह । वनराजवदनशोभा विलक्षणं ही सतां सकलम् निदर्शना - ३ यः स्पर्धेत बलवता स पतेदिति बोधयन्त एतेऽद्य । सङ्घद्वेषिमनुष्याः पतन्ति गुरुनेमिपादयुगे ॥४६॥ ॥४७॥ ॥४८॥ ॥४९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy